________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ मामान्यकाण्डः।
शीत तपार: शिशिरः सुशीमः शीतलो जडः । हिमोऽयोमे तिग्मस्तीक्ष्णस्तीत्रश्चण्डः खर: पटः ॥ कोष्णः कवोष्णः कदुष्णा मन्दोणवेषदुष्णवत निष्ठुर: कस्खटः क्रूरः परूषः कर्कशः खरः।।१३८६ दृढः कठोर: कटिनो जग्टः कोमल: पुनः । मृदुलो मृदुसोमालसुकुमारा अकर्कशः ॥ १३८७ मधुरस्तु रसज्येष्टो गुल्यः स्वादुमधूलकः । अम्लस्तु पाचनो दन्तशठोऽथ लवणं सरः ।। १३८८ सर्वरसोऽष कटुः स्यादोपणो मुखशोधनः । वक्रभेदी तु तितोऽथ कषायस्तुवरो रसाः ॥ १३८९ गन्धो जनमनोहार्ग सुभिर्धाणतर्पणः । समाकर्षी तु निर्हारी स आमोदो विदूरगः ॥ १३९० विमत्थिः परिमलोऽथामोदी मुखवासनः । इष्टगन्धः सुगन्धिश्च दुर्गन्धः पूतिगन्धिकः ॥ १३९१ आमगन्धि तु विसं स्याद्वर्णाः श्वेतादिका अमी । वेतः श्येतः सितः शुक्लो हरिणो विशदः शुचिः।। अवदातगौरशुभ्रवलक्षधवलार्जुनाः । पाण्डुरः पाण्डरः पाण्डुरीपत्पाण्डुस्तु धूसरः ॥ १३९३ कापोतस्तु कपोताभः पीतस्तु सितरञ्जनः । हारिद्रः पीतलो गौरः पीते नीलः पुनर्हरित् ॥ १३९४ पालाशो हरितस्तालकाभो रक्तस्तु रोहितः । माञ्जिष्टो लोहितः शोण: श्वेतरक्तस्तु पाटलः ।। १३९५ अरुणो बालसंध्याभः पीतरक्तस्तु पिञ्जरः । कपिल: पिङ्गलः श्यावः पिशङ्गः कपिशो हरिः॥१३९६ वर्धः कद्रः कडारश्च पिङ्ग कृष्णस्तु मेचकः । स्याद्रामः श्यामल: श्यामः कालो नीलोऽसितः शितिः॥ रक्तश्यामे पुनर्धम्रधूमलावथ कव॒रः । किरि एतः शवलश्चित्रकल्माषचित्रलाः ॥ १३९८ शब्दो निनादो निर्घोष: स्वानो ध्वान: स्वगे ध्वनिः । निहादो निनदो हादो निस्वानो निस्वनः स्वनः ।। रखो नादः स्वनिर्घोप: संव्याइभ्या राव आरवः । कणनं निकण: काणो निकाणश्च कणो रणः ।। पढ़ज ऋपभगान्धाग मध्यमः पञ्चमस्तथा । धैवतो निषधः सप्त तत्रीकण्ठोद्भवाः स्वराः ।। १४०१ ने मन्द्रमध्यताराः स्युझरःकण्ठशिरोद्भवाः । रुदितं ऋन्दितं क्रुष्टं तदपुष्टं तु गहरम् ॥ १४०२ शब्दो गुणानुगगोत्थः प्रणाद: सीत्कृतं नृणाम् । पर्दनं गुदजे शब्दे कर्दनं कुक्षिसंभवे ॥ १४०३ वेडा तु सिंहनादोऽथ क्रन्दनं सुभटध्वनिः । कोलाहल: कलकलस्तुमुलो व्याकुलो रवः ॥१४०४ मर्मगे वस्त्रपत्रादेर्भूपणानां तु शिञ्जितम । हेपा हेषा तुरंगाणां गजानां गर्जवहिते ॥ १४०५ विस्फारो धनुषां हंभारम्भे गोर्जलदस्य च । म्तनितं गजितं गर्जिः स्वनितं रसितादि च ॥ १४०६ कृजितं स्याद्विहंगानां तिरश्चां तवाशिते । वृकस्य रेषणं रेषा बुकनं भषणं शुनः ॥ १४०७ पीडितानां तु कणितं मणितं रतकृजितम् । प्रकाण: प्रकणस्तव्या मर्दलस्य तु गुन्दलः ॥ १४०८ क्षीजनं तु कीचकानां भेर्या नादस्तु दर्दुरः । तारोऽत्युच्चैर्ध्वनिमन्द्रो गम्भीरो मधुरः कलः ॥ १४०९ काकली तु कलः सूक्ष्म एकतालो लयानुगः । काकुर्ध्वनिविकारः स्यात्प्रतिश्रुत्तु प्रतिध्वनिः ॥१४१०
संघाते प्रकगधवारनिकरव्यूहाः समूहश्चयः
संदोहः समुदायराशिविसरत्राताः कलापो व्रजः । कुटं मण्डलचक्रवालपटलस्तोमा गणः पेटकं वृन्दं चक्रकदम्बके समुदयः पुञ्जोत्करौ संहतिः ।
१४११ समवायो निकरम्वं जालं निवहसंचयौ । जातं तिरश्चां तथं संघसार्थों तु देहिनाम् ॥ १४१२ कुलं तेषां सजातीनां निकायस्तु सर्मिणाम् । वर्गस्तु सदृशां स्कन्धो नरकुञ्जरवाजिनाम् ॥ १४१३
१. मुपीमोऽपि. २. रावशब्द: समादिभिरन्वेति. ३. गर्जापि. ४. मद्रोऽपि. ५. काकलिरपि. ६. आकरोऽपि.
For Private and Personal Use Only