________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५
६ सामान्यकाण्डः ।
१४४४
१४४५
चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिगमबन्धुरे | वामरुच्यसुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च || माधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे । काम्यं क कमनीयं सौम्यं च मधुरं प्रियम् ॥ व्युष्टिः फलमसारं तु फल्गु शून्यं तु रिक्तकम् । शुन्यं तुच्छं वशिकं च निबिडं तु निरन्तरम् ।। १४४६ निविरीसं धनं सान्द्रं नीरन्धं बहलं दृढम् । गाढमविरलं चाथ विरलं तनु पेलवम् ॥ नवं नवीनं सद्यस्कं प्रत्ययं नूतनूतने । नव्यं चाभिनवे जीर्णे पुरातनं चिरंतनम् ॥ पुराणं प्रतनं प्रत्नं जरन्मूर्तं तु मूर्तिमन । उच्चावचं नैकभेदमतिरिक्ताधिके समे || पार्श्वसमीपं सविधं समीपाभ्याशंसवे शान्तिकसंनिकर्षः । संदेशमभ्यग्रसनीड संनिधानान्युपान्तं निकटोपकण्ठे ||
१४४७
१४४८
१४४९
१४५०
१४५१
१४५२
१४५४
१४५५
१४५६
१४५७
१४५८
१४५९
मंनिकृष्ट मर्यादाभ्यर्णान्यासन्नसंनिधी । अव्यवहितेऽनन्तरं संसक्तमपटान्तरम् ॥ नेदिष्ठमन्तिकतमं विप्रकृष्टपरे पुनः । दूरेऽतिदूरे दविष्टं दवीयोऽथ सनातनम् || शाश्वतावरे नित्यं ध्रुवं स्थेयम्वतिस्थिरम् । स्थास्नु स्पेष्टं तत्कूटस्थं कालव्याप्येकरूपतः || १४५३ स्थावरं तु जङ्गमान्यज्जङ्गमं तु बसं चरम् । चराचरं जगदिङ्गं चरिष्णुचाथ चञ्चलम् || तरलं कम्पनं कम्पं परिप्लवचलाचले । चटुलं चपलं लोलं चलं पारिप्लवास्थिरे ॥ ऋजावजिह्मगुणाववाग्रेऽवनतानते । कुञ्चितं नतमाविद्धं कुटिले वक्रवेहिते ॥ वृजिनं भङ्गुरं भुनमगलं जिहासमित् । अनुगेऽनुपदान्वक्षान्वयेकाक्येक एककः ॥ एकात्तानायनसर्गाप्राण्यैकाग्रं च तद्वतम् । अनन्यवृत्यैकायतनगतं चाथाद्यमादिमम् ॥ पौरस्त्यं प्रथमं पूर्वमादिरग्रमथान्तिमम् । जघन्यमन्यं चरममन्तपाश्चात्यपश्चिमे || मध्यमं माध्यमं मध्यमीयं माध्यंदिनं च तत् । अभ्यन्तरमन्तरालं विचाले मध्यमान्तरे || १४६० तुल्यः समानः सदक्षः सरूपः सदृशः समः । साधारणसधर्माणौ सवर्णः संनिभः सह || १४६१ स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः । भूतरूपोपमाः काशः संनीप्रप्रतीतः परः ॥ औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा । कक्षोपमानमच तु प्रतर्मायातना निधिः ॥ छाया छन्द: कायो रूपं त्रिस्वं मानकृती अपि | सूर्मी स्थूणायः प्रतिमा हरिणी स्याद्धिरण्मयी || १४६४ प्रतिकूलं तु विलोम मपसव्यमपरम । वामं प्रसव्यं प्रतीपं प्रतिलोममपष्ट च || वामं शरीरेऽङ्गं सव्यमपसव्यं तु दक्षिणम् । अवाधोच्छृङ्गलोद्दामा नियन्त्रितमनर्गलम् ॥ निरङ्कुशे स्फुटे स्पष्टं प्रकाशं प्रकटोल्वणे । व्यक्तं वर्तुलं तु वृत्तं निस्तलं परिमण्डलम् ।। बन्धुरं तन्नतानतं स्थपुटं विषमोन्नतम् | अन्यदन्यतरद्भिन्नं त्वमेकमितरच तत् ॥ करस्यः कबरो मिश्रः संपृक्तः खचितः समाः । विविधस्तु बहुविधो नानारूपः पृथग्विधः ।। १४६९ त्वरितं सत्वरं पूर्ण शीघ्रं क्षिप्रं द्रुतं लघु । चपलाविलम्बिते च झम्पा संपातपाटवम् ॥ अनारतं त्वविरतं संसक्तं सततानिशे । नित्यानवरताज म्रासक्ताश्रान्तानि संततम् || साधारणं तु सामान्यं दृढसंधि तु संहतम् । कलिलं गहने संकीर्णे तु संकुलमाकुलम् ॥
१४६२
१४६३
१४६५
१४६८
१४७०
For Private and Personal Use Only
१४६६
१४६७
१४७१
१४७२
१. रमणीयमपि २. लडहोऽपि ३ शाश्वतिकमपि ४ अवगणोऽपि ५. एकशब्दस्य तानादिभिरन्वयः. ६. मध्यंदिनमपि. ७. काशशब्दः समादिभ्यः परो योज्यः. ८ प्रतेः परत्र कृतिपर्यन्ता योज्याः ९ निरर्गलमपि. १०. बहुरूप पृथग्रूप नानाविधा अपि.