________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
अभिधान संग्रह: - ६ अभिधानचिन्तामणिः ।
१४७४
१४७६
१४७७
१४७८
१४७९
१४८०
१४८५
१४८६
१.४८७
१४८८
कीर्णमाकीर्ण च पूर्णे त्याचितं छन्नपूरिते । भरितं निचितं व्याप्तं प्रत्याख्याते निराकृतम् || १४७३ प्रत्यादिष्टं प्रतिक्षिप्तमपविद्धं निरस्तवत् । परिक्षिप्ते वलयितं निवृत्तं परिवेष्टितम् || परिस्कृतं परीतं च त्यक्तं तूत्सृष्टमुज्झितम् । भूतं हीनं विधूतं च विन्नं वित्तं विचारिते ।। १४७५ अवकीर्णे त्ववध्वस्तं संवीतं रुद्धमावृतम् । संवृतं पिहितं छन्नं स्थगितं चापवारितम् ॥ अन्तर्हितं तिरोहितमन्तर्धिस्वपवारणम् । छदनं व्यवधान्तर्धापिधानस्थगनानि च ॥ व्यवधानं तिरोधानं दर्शितं तु प्रकाशितम् | आविष्कृतं प्रकटितमुचण्डं त्ववलम्बितम् || अनादृतमेवाज्ज्ञातं मानितं गणितं मतम् । गढावज्ञावहेलान्यैसूर्क्षणं चाप्यनादरे || उन्मूलितमावर्हितं स्यादुत्पाटितमुद्धृतम् । प्रेङ्गोलितं तरलितं लुलितं प्रेङ्गितं धुतम् ॥ चलितं कम्पितं शृतं वेल्लितान्दोलिते अपि । दोलाप्रेङ्खोलनं प्रेङ्खी फाण्टं कृतमयत्नतः ॥ १४८१ अधः क्षिप्तं न्यञ्चितं स्यादूर्ध्वक्षिप्तमुदञ्चितम् । नुन्ननुत्तास्तनिष्टचूतान्याविद्धं क्षिप्तमीरितम् ॥ १४८२ ममे दिग्वलिते रुग्णभुझे रूषितगुण्डिते । गूढगुप्ते च मुषितभूषिते गुणिताहते ॥ १४८३ म्यान्निशातं शितं शतं निशितं तेजितं क्ष्णुतम् । वृत्ते तु वृत्तवावृत्तौ हीतहीणौ तु लज्जिते ॥ १४८४ गूढः स्यात्संकलिते संयोजित उपाहिने । पके परिणतं पाके क्षीराज्यहविषां श्रुतम् ॥ from afrग्येषिताः समाः । तनूकृते ष्टष्टौ विद्धे तितौ ॥ सिद्धे निर्वृत्तनिष्पन्नौ विलीने विद्रुतौ । उतं प्रोते स्यूतमूतमुतं च तन्तुसंतते || पाटितं दारितं भिन्ने विदरः स्फुटनं भिदा । अङ्गीकृतं प्रतिज्ञातमूरीकृतोग्रीकृते ।। मंश्रुतमभ्युपगतमुररीकृतमाश्रुतम | संगीण प्रतिश्रुतं च छिन्ने लूनं छितं दितम् ॥ छेदितं खण्डितं वृक्णं कृत्तं प्राप्तं तु भावितम् । लक्ष्यमासादितं भूतं पतिते गलितं च्युतम् ॥१४९० स्रुतं भ्रष्टं स्कन्नपन्ने संशितं तु सुनिश्चितम् । मृगितं मार्गितान्विष्टान्वेषितानि गवेषिते || १४९१ तिमिते स्तिमितन्निसार्द्राद्रक्ताः समुन्नवत् । प्रस्थापितं प्रतिशिष्टं प्रतिहतप्रेषिते अपि ॥ ख्याते प्रतीतप्रज्ञातवित्तप्रथितविश्रुताः । तप्ते संतापितो दूनो धूपायितश्च भूषितः ॥ शीने स्त्यानमुपनतस्तूपसन्न उपस्थितः । निर्वातस्तु गते वाते निर्वाणः पावकादिषु ॥ वृद्धमेतिं प्रौढं विस्मितान्तर्गते समे । उद्वान्तमुते गूनं हने मीढं तु मूत्रिते ॥ विदितं बुधितं बुद्धं ज्ञातं सितगते अत्रान् । मनितं प्रतिपन्नं च स्यन्ने रीणं स्रुतं स्तुतम् ॥ १४९६ गुमगोपायितत्रतावितत्राणानि रक्षिते । कर्म क्रिया विधा हेतुशून्या वाम्या विलक्षणम् || १४९७ कार्मणं मूलकर्माथ संवननं वशक्रिया | प्रतिबन्धे प्रतिष्टम्भः स्यादास्या वासना स्थितिः ।। १४९८ परस्परं स्यादन्योन्यमितरेतरमित्यपि । आवेशाटोपी संरम्भे निवेशो रचना स्थितौ ॥ निर्वन्धोऽभिनिवेशः स्यात्प्रवेशोऽन्तर्विगाहनम् । गतौ वीङ्खा विहारेपरिसर्पपरिक्रमाः || १५०० टाच्या पर्यटनं चर्या वीर्या पथस्थितिः । व्यत्यासस्तु विपर्यासो वैपरीत्यं विपर्ययः ॥ १५०१ व्यत्ययेऽथ स्फातिर्बुद्धौ प्रीणनेऽवनतर्पणौ । परित्राणं तु पर्याप्तिर्हस्तधारणमित्यपि ॥ प्रणतिः प्रणिपातोऽनुनयेऽथ शयने क्रमान । विशय उपशायश्च पर्यायोऽनुक्रमः क्रमे ॥ परिपाट्यानुपूर्व्यावृदतिपातस्त्वतिक्रमः । उपात्ययः पर्ययश्च समौ संबाधसंकट ||
१४८९
१४९२
१४९३
१४९४
१४९५
1
१४९९
।
१५०२
१५०३
१५०४
१. अवशब्दस्य ज्ञातादिभिरन्वयः. २. अवमाननावगणने अपि ३. असूक्षणमपि ४ आन्दोलनमपि. ५. चोदितमपि. ६. वित्तमपि ७ अवशब्दातिगते बोध्ये. ८. अटाटापि अस्यापि.
For Private and Personal Use Only