________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ सामान्यकाण्डः ।
१५०५
१५०६
१५०७
१५०८
१५२०
१५२१
कामं प्रकामं पर्याप्तं निकामेष्ठे यथेप्सितम् । अत्यर्थे गाढमुद्गाढं वाढं तीव्रं भृशं दृढम् ॥ अतिमात्रातिमर्यादनितान्तोत्कर्षनिर्भराः । भरैकान्तातिवेलातिशया जृम्भा तु जृम्भणम् ॥ आलिङ्गनं परिष्वङ्गः संश्लेष उपगूहनम् । अङ्गपाली परीरम्भः कोडीकृतिरथोत्सवे ॥ महः क्षणोद्धवोद्धर्षा मेलके सङ्गसङ्गमौ । अनुग्रहोऽभ्युपपत्तिः समौ निरोधनिग्रहौ || विघ्नेऽन्तरायप्रत्यूहव्यवायाः समये क्षणः । वेला वाराववसरः प्रस्तावः प्रक्रमान्तरम् ॥ १५०९ अभ्यादानमुपोद्घात आरम्भः प्रोपतः क्रमः । प्रत्युत्क्रमः प्रयोगः स्यादारोहणं त्वभिक्रमः || १५१० आक्रमेऽधिक्रमक्रान्ती व्युत्क्रमस्तूत्क्रमाक्रम | विप्रलम्भो विप्रयोगो वियोगो विरहः समाः १५११ आभा राढा विभूषा श्रीरभिख्याकान्तिविभ्रमाः । लक्ष्मीश्छाया च शोभायां सुषमा सातिशायिनी १५१२ संस्तवः स्यात्परिचय आकारस्त्विङ्ग इङ्गितम् । निमित्ते कारणं हेतुर्बीजं योनिर्निबन्धनम् ॥ १५१३ निदानमथ कार्य स्यादर्थः कृत्यं प्रयोजनम् । निष्ठानिर्वहणे तुल्ये प्रवाहो गमनं बहिः ॥ १५१४ जातिः सामान्यं व्यक्तिस्तु विशेषः पृथगात्मिका । तिर्यक्साचिः संहर्षस्तु स्पर्धाद्रोहस्वपक्रिया १५१५ वन्ध्ये मोघ फलमुधा अन्तर्गडुर्निरर्थकम् । संस्थानं संनिवेशः स्यादर्थस्यापगमे व्ययः ॥ १५१६ संमूर्छनं त्वभिव्याप्तिर्थेषो भ्रंशो यथोचितात् । अभावो नाशे संक्रामसंक्रमौ दुर्गसंचरे ॥ १५१७ नीवाकस्तु प्रयामः स्यादवेक्षा प्रतिजागरः । समौ विस्रम्भविश्वासौ परिणामस्तु विक्रिया ।। १५१८ चक्रावर्तो भ्रमो भ्रान्तिर्भूमिघूर्णिश्च चूर्णने । विप्रलम्भो विसंवादो विलम्भस्त्वति सर्जनम् ॥ १५१९ उपलम्भस्त्वनुभवः प्रतिलम्भस्तु लम्भनम् । नियोगे विधिसंप्रेषौ विनियोगोऽर्पणं फले ॥ लवोऽभिलावो लवनं निष्पावः पवनं पवः । निष्ठेष्ठीवनष्टतष्ठेवनानि तु भूत्कृते ॥ निवृत्तिः स्यादुपरमो व्यपोपाभ्यः परा रेतिः । विधूननं विधुवनं रिङ्खणं स्खलनं समे || १५२२ रक्ष्णा ग्रहो ग्राहे व्यधो वेधे क्षये क्षिया । स्फरणं स्फुरणे ज्यानिजीर्णावथ वरो वृतौ ॥ १५२३ समुच्चयः समाहारोऽपहारापत्रयौ समौ । प्रत्याहार उपादानं बुद्धिशक्तिस्तु निष्क्रमः || इत्यादयः क्रियाशब्दा लक्ष्या धातुषु लक्षणम् । अथाव्ययानि वक्ष्यन्ते स्वः स्वर्गे भू रसातले ॥ १५२५ भुवो विहायसा व्योम्न्नि द्यावाभूम्योस्तु रोदसी । उपरिष्टादुपर्यूर्ध्वं स्यादभस्तादधोऽप्यवाक् ।। १५२३ वर्जने वन्तरेणर्ते हिरुग्नाना पृथग्विना । साकं सत्ता समं सार्थममा सह कृतं त्वलम् || १५२७ भववस्तु च किं तुल्याः प्रेत्यामुत्र भवान्तरे । तूष्णीं तूष्णीकां जोषं च मौनं दिष्टा तु संमदे || १५२८ परितः सर्वतो विष्वक्समन्ताच्च समन्ततः । पुरः पुरस्तात्पुरतोऽग्रतः प्रायस्तु भूमनि ॥ सांप्रतमधुनेदानीं संप्रत्येतर्ह्यमाञ्जसा । द्राक्खागरं झटित्याशु मङ्क्ष्वद्वाय च सत्वरम् ॥ सदा सनानिशं शश्वद्भूयोऽभीक्ष्णं पुनः पुनः । असकृन्मुहु: सायं तु दिनान्ते दिवसे दिवा || १६३१ सहमैकपदे द्यस्मात्सपदि तत्क्षणे । चिराय चिररात्राय चिरस्य च चिराचिरम् ॥ चिरेण दीर्घकालार्थे कदाचिज्जातु कर्हिचित् । दोषा नक्तमुषा रात्रौ प्रगे प्रातरहर्मुखे || तिर्यगर्थे तिरः साचि निष्फले तु वृथा सुधा । मृषा मिध्यानृतेऽभ्यर्णे समया निकषा हिरुक् ॥ शं सुखे बलवत्सुष्ठु किमुतातीव निर्भरे । प्राक्पुरा प्रथमे संवद्धर्षे परस्परं मिथः ॥ उषा निशान्तेऽल्पे किंचिन्मनागीपच्च किंचन । आहो उताहो किमुत वितर्के किं किमूत च || १५३६ इतिह स्यात्संप्रदाये हेतौ यत्तद्यतस्ततः । संबोधनेऽङ्ग भोः पाट्प्याट् है है हंहोऽरे रेऽपि च ।। १५३७ १. क्रमशब्द: प्रोपाभ्यां परो योज्यः.
१५२४
१५२९
१५३०
१५३२
१५३३
१५३४
१५३५
२. रतिशब्दः व्यादिभिरन्वेति
८
For Private and Personal Use Only