Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-७ अभिधानचिन्तामणिपरिशिष्टः । पुराध्यक्षे कोट्टपति: पौरिको दाण्डपाशिकः । वेध्यं निमित्तं बाणे तु लक्ष्यहा मर्मभेदनः ॥ १४१ वरिश्च वीरशङ्कुश्च कदम्बोऽप्यस्रकण्टकः । नाराचो लोहनालोऽस्त्रसायकोऽसिस्तु सायकः ॥ १४२ श्रीगर्भो विजयः शाम्ता व्यवहारः प्रजाकरः । धर्मप्रचारो धाराङ्गो धाराधरकरालिकौ ॥ १४३ चन्द्रभासश्च शस्त्रोऽथ क्षुर्यस्त्री कोशशायिका । पत्रं च धेनुका पत्त्रपाले तु हुलमातृका ॥ १४४ कुट्टन्ती पत्रफलाथ शक्तिः कासमहाफला । अष्टतालायता सा च पट्टिसस्तु खुरोपमः ॥ १४५ लोहदण्डम्तीक्ष्णधारो दुःस्फोटागफलौ समौ । चक्रं तु वलयप्रायमरसंचितमित्यपि ॥ १४६ शतनी तु चतुम्ताला लोहकण्टकसंचिता । अयःकण्टकसंछन्नाशतन्ने च महाशिला ॥ १४७ भुषुण्डी म्याहारुमयी वृत्तायःकीलसंचिता । कणयो लोहमात्रोऽथ चिरिका तु हुलाग्रका ॥ १४८ वराहकर्णकोऽन्वर्थः फलपत्राग्रके हुलम् । मुनयोऽस्त्रशेखरं च शगभ्यास उपासनम् ॥ १४९ जिप्णौ तु विजयी जैत्रः स्यान्गाली तु विप्लवे । करमध्ये सौम्यं तीर्थमथ स्यान्नियमे तपः॥१५० सत्यवत्यां गन्धवती मत्स्योदर्यथ वक्रये । भाटकोऽथ माक्षिणि स्यान्मध्यस्थः प्राश्निकोऽप्यथ ॥ १५१ कटमाक्षी मृपामाक्षी मची स्याहुष्टसाक्षिणि । पादुकायां पादरथी पादजङ्गुः पदवरा ॥ १५२ पादवीथी च पेशी च पादपीठी पदायता । नापिते ग्रामणीभण्डिवाहक्षौरिकभाण्डिकाः ॥ १५३
इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्ट मर्यकाण्डस्तृतीयः ॥३॥ अथ पृथ्वी महाकान्ता क्षान्ता मेर्वद्रिकर्णिका । गोत्रकीला घनश्रेणी मध्यलोका जगदहा ॥ १५४ देहिनी केलिनी मौलिमहास्थल्यम्बरस्थली । गिरौ प्रपाती कुट्टार उर्वङ्गः कंदराकरः ॥ १५५ कैलामे धनदावासो हरादिहिमवद्वसः । मलयश्चन्दनगिरिः स्याल्लोहे धीनधीवरे ॥ १५६ ताने पवित्रं काम्यं च सीसके तु महाबलम् । चीनपिष्टं समेलूकं कृष्णं च त्रपुबन्धकम् ।। १५७ त्रपणि श्वेतरूप्यं स्यात्सर्ट सलवणं रजः । पगसं मधुकं ज्येष्ठं धनं च मुखभूषणम् ॥ १५८ ग्जते त्रापुपं वङ्गजीवनं वसु भीमकम् । स्वभ्रं सौम्यं च शोध्यं च रूपं भीरु जवीयसम् ॥ १५९ सुवर्णे लोभनं शुक्रं तारजीवनमौजमम । दाक्षायणं रक्तवर्ण श्रीमत्कुम्भं शिलोद्भवम् ॥ १६० वैणवं तु कर्णिकारच्छायं वेणुतटीभवम् ॥
इति पृथ्वीकायः । जले दिव्यमिग सेव्यं कृपीटं घृतमङ्कुरः । विषं पिप्पलपातालमलिलानि च कम्बलम् ॥ १६२ पावनं पड़मं चापि पल्लरं तु मितं पयः । किट्टिमं तदतिक्षारं शालूकं पङ्कगन्धिकम् ॥ १६३ अन्धं तु कलुपं तोयमतिम्वच्छं तु काचिमम् । समुद्रे तु महाकच्छो दाग्दो धरणीप्लवः ॥ १६४ महीप्रावार उर्वङ्गम्तिमिकोशो महाशयः । मुरंदग तु मुरला सुरवेला तु नन्दिनी ॥ १६५ चर्मण्वती रन्तिनदी मंभेदः मिन्धुमंगमः । नीका तु सारणौ
इति जलकायः ।
अग्नौ चमिर्दीप्रः समन्तभुक् ॥१६६ फ्र्परीकः पविर्षामिः पृथुर्घघरिराशिरः । जुहुराणः पृदाकुच जुषाकुर्हवनो हविः ॥ १६७
१. 'वारश्च' ख. २. 'कलपत्रात्रके' ख. ३. 'समोलूकम्' ख.४. 'श्वभ्रं' ख. ५. 'साध्यं' ख. ६. 'मलिनानि' क. ७. 'वभिः' ख. ८. 'कर्परीकः' ख. ९. 'घसुरिराशिरः' क. १०. 'कुषाकुः' ख,
१६१
For Private and Personal Use Only

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313