Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 154
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४ अभिधान संग्रह:ह: --- ६ अभिधानचिन्तामणिः । २२५ बलदेवो वलभद्रो नीलवस्त्रो ऽच्युताग्रजः । मुसलं त्वस्य सौनन्दं हलं संवर्तकाद्दयम् ॥ लक्ष्मीः पद्मारमा यी मा ता सा श्रीः कमलेन्दिरा । हरिप्रिया पद्मवासा क्षीरोदतनयापि च ॥ २२६ मदनो जराभीरुरनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः । मधुदीपमा मधुसारथिः स्मरो विषमायुधो दर्पककाम हेच्छयाः ॥ प्रद्युम्नः श्रीनन्दनच कंदर्पः पुष्पकेतनः । पुष्पाण्यस्येषुचापाखाण्यरी शंकरशूर्पकौ ॥ केतनं मीनमकरो बाणाः पञ्च रतिः प्रिंया । मनः शृङ्गारसंकल्पात्मानो योनिः सुहृन्मधुः || सुतोऽनिरुद्धो झपाङ्ग 'उषेशो ब्रह्मसूश्च सः । गरुडः शाल्मल्यरुणावरजो विष्णुवाहनः || सौपर्णेयो वैनतेयः सुपर्णसर्पारातिर्वज्रजिद्रतुण्डः । पक्षिखामी काश्यपिः स्वर्णकायस्ताक्ष्यैः कामायुर्गरुत्मान्सुधाहृत् ॥ Acharya Shri Kailassagarsuri Gyanmandir २२७ २२८ For Private and Personal Use Only २२९ २३० २३१ २३२ २३३ २३४ २३५ २३७ २३८ बुद्धस्तु सुतो धर्मधातुविकालविज्जिनः । बोधिसत्त्वो महाबोधिरार्यः शास्ता तथागतः ॥ पञ्चज्ञानो पडभिज्ञो दशार्हो दशभूमिग: । चतुस्त्रिंशज्जातकज्ञो दशपारमिताधरः ॥ द्वादशाक्षो दशवलस्विकारः श्रीघनाद्वयौ । समन्तभद्रः संगुप्तो दयाकूर्ची विनायकः ॥ मारलोक खर्जिर्मराजो विज्ञानमातृकः । महामैत्रो मुनीन्द्रश्च बुद्धाः स्युः सप्त ते लमी ॥ विपश्यी शिखी विश्वभूः क्रकुच्छन्दश्च काञ्चनः । काश्यपश्च सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः ॥२३६ तथा राहुलसूः सर्वार्थसिद्ध गौतमान्वयः । मायाशुद्धोदन सुतो देवदत्ताजच सः || अलुरा दितिदनुर्जीः पातालौकः सुरारयः । पूर्वदेवाः शुक्रशिष्या विद्यादेव्यस्तु षोडश ॥ रोहिणी प्रज्ञप्ती वज्रशृङ्खला कुलिशाङ्कुशा । चक्रेश्वरी नरदत्ता काल्यथासौ महापरा ॥ २३९ गौरी गान्धारी सर्वाखमहाज्वाला च मानवी । वैरोळ्यात मानसी महामानसिकेति ताः || २४० arrar भारती गौर्गीर्वाणी भाषा सरखती । श्रुतदेवी वचनं तु व्याहारो भाषितं वचः ।। २४१ सविशेषणमाख्यातं वाक्यं स्याद्यन्तकं पदम् । राद्धसिद्धकुतेभ्योऽन्ते आप्तोक्तिः समयागमौ || २४२ आचाराङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक् । पञ्चमं भगवत्यङ्गं ज्ञातधर्मकथापि च ॥ २४३ उपासकान्तकृदनुत्तरोपपातिकाद्देशाः । प्रश्नव्याकरणं चैव विपाकश्रुतमेव च ॥ इत्येकादश सोपाङ्गान्यङ्गानि द्वादश पुनः । दृष्टिवादो द्वादशाङ्गी स्याद्गणिपिटकाहुया || परिकर्मसूत्रपूर्वानुयोग पूर्वगत चूलिकाः पथ । पुष्टिवादभेदाः पूर्वाणि चतुर्दशापि पूर्वगते || उत्पाद पूर्वमग्रायणीयमथ वीर्यतः प्रवादं स्यात् । अस्तेर्ज्ञानात्सत्यात्तदात्मनः कर्मणश्च परम् ॥ २४४ २४५ २४६ २४७ १. ई, आ, इति नामद्वयम्; 'या' इलखण्डं च २. यौगिकत्वात् मनसिशयः ३. पुष्पेषुः कुसुमबाणः, पुष्पचापः, कुसुमधन्वा, पुप्पास्त्रः, कुसुमायुधः, इति फलितम्. ४. तेन शंकरारिः, शूर्पकारि: ५ तेन मीनकेतनः, मकरध्वजः, झषध्वजः, मकरकेतनः. ६. तेन पञ्चवाणः, विषमेषुः ७. तेन रतिवरः, रतिपतिः . ८. तेन मनोयोनिः, चेतोभवः, शृङ्गारयोनिः शृङ्गारजन्मा, संकल्पयोनिः, स्मृतिभूः, आत्मयोनिः, आत्मभूः . ९. तेन मधुमुहृत्, चैत्रसखः १०. यौगिकत्वात् उपारमणः. ११. गरुल:. १२. जित्पदं मारप्रभृतिनान्वेति . १३ . सुतपदं माययाप्यन्वेति; यौगिकत्वात् शौद्धोदनिः १४. जपदं दितिपदेनाप्यन्वेति ; यौगिकत्वात् दैतेयाः, दानवाः, इत्यादयः. १५. अन्तशब्दः प्रत्येकं राद्धादिभ्यः परो योज्यः. १६. तथा च उपासकृद्दशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा.

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313