Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 187
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ तिर्यकाण्डः । नीलङ्गुः कृमिग्न्तर्जः क्षुद्रः कीटो बहिर्भवः । पूलकास्तूभयेऽपि स्युः कीकसा कृमयोऽणवः ॥ १२०२ काष्ठकीटो घुणो गण्डूपदः किंचुलकः कुसूः । भूलता गण्डूपदी तु शिल्यत्रपा जलौकसः ॥१२०३ जलालोका जलूका च जलौका जलसर्पिणी । मुक्तास्फोटाब्धिमण्डूकी शुक्तिः कम्बुस्तु वारिजः ॥ त्रिरेग्वः षोडशावर्तः शङ्खोऽथ क्षुद्रकम्बवः । शङ्कनकाः क्षुल्लकाश्च शम्बूकास्त्वम्बुमात्रजाः ॥१२०५ कपर्दस्तु हिरण्यः स्यात्पणास्थिकवराटकौ । दुर्नामा तु दीर्घकोशी पिपीलकस्तु पीलकः ॥ १२०६ पिपीलिका तु हीनाङ्गी ब्राह्मणी स्थूलशीर्षिका । वृतली पिङ्गकपिशाथोपजिह्वोपदेहिका ॥ १२०० वन्युपदीका लिक्षा तु रिक्षा यूका च षट्पदी । गोपालिका महाभीरुगोमयोत्था तु गर्दभी ॥१२०८ मत्कुणस्तु कोलकुण उदंश: किटिभोत्कुणौ । इन्द्रगोपस्त्वग्निरजो वैराटस्तितिभोऽग्निकः ॥ १२०९ ऊर्णनाभस्तन्तुवायो जालिको जालकारकः । कृमिर्मर्कट को लूतालालास्रावोष्टपाच सः ॥ १२१० कर्णजलौका तु कर्णकीटा शतपदी च सा । वृश्चिको द्रुण आल्यालिरलं तत्पुच्छकण्टकः ॥१२११ भ्रमरो मधुकृट्टङ्गश्चश्वरीकः शिलीमुखः । इन्दिन्दिरोऽली रोलम्बो द्विरेफोऽस्य पंडयः ॥१२१२ भाज्यं तु पुष्पमधुनी ग्वद्योतो ज्योतिरिङ्गणः । पतङ्गः शलभः क्षुद्रा सरघा मधुमक्षिका ॥ १२१३ माक्षिकादि मधु क्षौद्रं मधूच्छिष्टं तु सिक्थकम् । वर्वणा मक्षिका नीला पुत्तिका तु पतङ्गिका१२१४ वनमक्षिका तु दंशो दंशी तज्जातिगल्पिका । तैलाटी वरटा गन्धोली स्याचीग तु चीरुका।।१२१५ झिल्लीका झिल्लिका वर्षकरी भृङ्गारिका च सा । पशुस्तिर्यचरिहिंस्रेऽस्मिन्व्यालः श्वापदोऽपि च १२१६ हस्ती मतङ्गजगजद्विपकर्यनेकपा मातङ्गवारणमहामृगसामयोनयः ।। स्तम्बेरमद्विरदसिन्धुरनागदन्तिनो दन्तावल: करटिकुञ्जरकुम्भिपीलवः ॥ १२१७ इभः करेणुर्ग|ऽस्य स्त्री धेनुका वशापि च । भद्रो मन्द्रो मृगो मिश्रश्चतस्रो गजजातयः ।। १२१८ कालेऽप्यजातदन्तश्च स्वल्पाश्चापि मत्कुणः । पञ्चवर्षो गजो बालः स्यात्पोतो दशवार्षिकः ॥१२१९ विको विंशतिवर्षः स्यात्कलभस्त्रिंशदव्दकः । यूथनाथो यूथपतिर्मत्ते प्रभिन्नजितौ ॥ १२२० मदोत्कटे मदकल: समावुद्वान्तनिर्मदौ । सज्जितः कल्पितस्तिर्यग्घाती परिणतो गजः ॥ १२२१ व्यालो दुष्टगजो गम्भीरवेद्यवमताङ्कुशः । राजबाह्यस्तूंपबाह्यः संनाह्यः समरोचितः ॥ १२२२ उदग्रदन्नीपादन्तो बहूनां घटना घटा । मदो दानं प्रवृत्तिश्च वमथुः करशीकरः ॥ १२२३ हस्तिनासा करः शुण्डा हस्तोऽस्याग्रं तु पुष्करम् । अङ्गुलिः कर्णिका दन्तौ विषाणौ स्कन्ध आसनम् कर्णमूलं चूलिका स्यादीषिका लक्षिकूटकम् । अपाङ्गदेशो निर्याणं गण्डस्तु करट: कटः ॥ १२२५ अवग्रहो ललाटं स्यादारक्षः कुम्भयोरधः । कुम्भौ तु शिरसः पिण्डौ कुम्भयोरन्तरं विदुः ॥१२२६ वातकुम्भस्तु तस्याधो वाहित्थं तु ततोऽप्यधः । वाहित्याधः प्रतिमानं पुच्छमूलं तु पेचकः ॥१२२७ दन्तभागः पुरोभाग: पक्षभागस्तु पार्श्वकः । पूर्वस्तु जङ्घादिदेशो गात्रं स्यात्पश्चिमोऽपरा ॥ १२२८ बिन्दुजालं पुनः पद्मं शृङ्खलो निगडोऽन्दुकः । हिजीरश्च पादपाशो वारिस्तु गजबन्धभूः ॥१२२९ त्रिपदी गात्रयोर्बन्ध एकस्मिन्नवरेऽपि च । तोत्रं वेणुकमालानं बन्धस्तम्भोऽङ्कुशः शृणिः ॥ १२३० अपष्टं बङ्कुशस्याग्रं यातमङ्कुशवारणम् । निषादिनां पादकर्म यतं वीतं तु तहयम् ॥ १२३१ १. किंचुलुकोऽपि. २. क्रिमिरपि. ३. द्रुतोऽपि. ४. इकारान्तो नकारान्तो वा. ५. तेन षट्पदः, षडंतिः, घट्चरणः, इत्यादयः. ६. तेन पुष्पलिट , पुष्पंधयः, मधुव्रतः, मधुलिट्, मधुपः, इति सिद्धम्. ७. ऊपवाह्योऽपि. ८. अवरापि. ९. निगलोऽपि, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313