Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 189
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४ तिर्यकाण्डः | १२६५ 1 १२६८ १२७२ 1 १२८० गौः सौरभेयी माहेयी माहा सुरभिरर्जुनी । उसाध्या रोहिणी शृङ्गिण्यनड्राह्यनडुह्युषा ॥ तम्पा निलिम्पिका तम्बा सा तु वर्णैरनेकधा । प्रष्टौही गर्भिणी वन्ध्या वंशा बेहद्वृषोपगा || १२६६ अवतीका स्रवद्गर्भा वृषाकान्ता तु संधिनी । प्रौढवत्सा वष्कयिणी धेनुस्तु नवसूतिका || १२६७ रेष्टुर्वसूतिः स्यादृष्टिः सकृत्प्रसूतिका । प्रजने काल्योपसर्या सुखदोह्या तु सुव्रता ॥ दुःखदा तु करा बहुदुग्धा तु बञ्जला । द्रोणदुग्धा द्रोणदुघा पीनोनी पीवरस्तनी ॥ १२६९ पीतदुग्धा तु धेनुष्या संस्थिता दुग्धबन्धकैः । नैचिकी तूत्तमा गोषु पलिक्नी वालगर्भिणी || १२७० समांसमीना तु सा या प्रतिवर्ष प्रजायते । स्यादचण्डी तु सुकरा वत्सकामा तु वत्सला १२७१ चणीयेकाद्धान्येकादिवर्षिका । आपीनमूधो गोविट् तु गोमयं भूमिलेपनम् ॥ तत्र शुष्के तु गोग्रन्थिः करीपळगणे अपि । गवां सर्व गव्यं व्रजे गोकुलं गोधनं धनम् || १२७३ प्रजने स्यादुपसरः कील: पुष्पलकः शिवः । बन्धनं दाम संदानं पशुरज्जुस्तु दामनी ॥ १२७४ अजः स्याच्छगलञ्छागश्छगो बस्तः स्तभः पशुः | अजा तु च्छागिका मञ्जा सर्वभक्षा गलस्तनी || युवाजो वर्करोsaौ तु पोर्णायुहु डोरणाः । उरो मेण्ढको वृष्णिरेडको रोमशो हुहुः || १२७६ संफाल : शृङ्गियो भेडो मेपी तु कुररी रुजा । जालकिन्यविला वेण्यथेडिकः शिशुवाहकः ।। १२७७ पृष्ठशृङ्गो वनाजः स्यादविदुग्धे त्ववेः परम् । सोढं दूस मरीमं च कुक्कुरो वक्रवालधिः || १२७८ अस्थिभुग्भूषणः सारमेयः कौलेयकः शुनः । शुनिः श्रानो गृहमृगः कुर्कुरो गत्रिजागरः || १२७९ रसनालिट्टैतपराः कीलशायित्रणान्दुकाः । शालानुको मृगदंशः श्रालर्कस्तु स रोगितः ॥ विश्वकद्रुस्तु कुशलो मृगव्ये सरमा शुनी । विट् चरः शुकरो ग्राम्ये महिषो यमवाहनः || १२८१ रजखलो बाहरिपुर्लुलायः सैरिभो महः । धीरस्कन्धः कृष्णशृङ्गो जरन्तो दंशभीरुकः || १२८२ रक्ताक्षः कासरो हंसकालीतनयलालिकौ । अरण्य जेऽस्मिन्गवलः सिंहः कण्ठीरवो हरिः || १२८३ हर्यक्षः केसरीभारिः पञ्चास्यो नखरायुधः । महानादः पञ्चशिखः पारीन्द्रः पत्यरी मृगात् ॥ १२८४ श्वेतपिङ्गोऽप्यथ व्यावो द्वीपी शार्दूलचित्रको । चित्रकायः पुण्डरीकस्तरक्षुस्तु मृगादनः || १२८५ शरभः कुञ्जरारातिरुत्पादकोऽष्टपादपि । गवयः स्याद्वनगवो गोसहक्षोऽववारणः । १२८६ ग्वङ्गी वार्ध्रीणसः खङ्गो गण्डकोऽथ किरः किरिः । भूदारः सूकरः कोलो वराहः क्रोडपोत्रिणौ १२८७ घोणी वृष्टिः स्तब्धरोमा दंष्ट्री किट्या स्लाङ्गलौ | आखनिकः शिरोमर्मा स्थूलनासो बहुप्रजः ।। १२८८ भालूक भालूकच्छ भलभल्लुकलुका: । सृगालो जम्बुक: फेरु: फेरण्ड: फेरव: शिवा ।। १२८९ घोरवाशी भूरिमायो गोमायुर्मृगधूर्तकः । हूवो भरुजः क्रोष्टा शिवाभेदेऽल्पके किखि: ।। १२९० पृथौण्डिलोपाको कोकस्वीहामृगो वृकः । अरण्यश्वा मर्कटस्तु कपिः कीशः लवंगमः || १२९१ प्लवंगः प्लवगः शाखामृगो हरिर्वलीमुखः । वनौका वानरोऽथासौ गोलाङ्गलोऽसिताननः || १२९२ मृगः कुरङ्गः सारङ्गो वातायुहरिणावपि । मृगभेदा करुन्यङ्कुरङ्कगोकर्णशम्बराः || १२९३ चम्मचीन मराः समूरैणयेरौहिषाः । कदली कन्दली कृष्णसारः पृषतरोहितौ ॥ दक्षिणेर्मा तु स मृगो व्याधैर्यो दक्षिणे क्षतः । वातप्रमीर्वातमृगः शशस्तु मृदुलोमकः ॥ १२९५ शूलिको लोमकर्णोऽथ शल्ये शललशल्यकौ । श्राविच्च तच्छलाकायां शललं शलमियपि ।। १२९६ १२९४ ७ Acharya Shri Kailassagarsuri Gyanmandir १. तेन अविमरीसमित्यन्ता बोध्या:. २. भपकोऽपि ३. तेन रतकीलः, रतशायी, रतन्रणः, रतान्दुक:. ४. मृगशब्दः पत्यरिभ्यां संबध्यते ५ अष्टापदोऽपि For Private and Personal Use Only ४९

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313