________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४ तिर्यकाण्डः |
१२६५
1
१२६८
१२७२
1
१२८०
गौः सौरभेयी माहेयी माहा सुरभिरर्जुनी । उसाध्या रोहिणी शृङ्गिण्यनड्राह्यनडुह्युषा ॥ तम्पा निलिम्पिका तम्बा सा तु वर्णैरनेकधा । प्रष्टौही गर्भिणी वन्ध्या वंशा बेहद्वृषोपगा || १२६६ अवतीका स्रवद्गर्भा वृषाकान्ता तु संधिनी । प्रौढवत्सा वष्कयिणी धेनुस्तु नवसूतिका || १२६७ रेष्टुर्वसूतिः स्यादृष्टिः सकृत्प्रसूतिका । प्रजने काल्योपसर्या सुखदोह्या तु सुव्रता ॥ दुःखदा तु करा बहुदुग्धा तु बञ्जला । द्रोणदुग्धा द्रोणदुघा पीनोनी पीवरस्तनी ॥ १२६९ पीतदुग्धा तु धेनुष्या संस्थिता दुग्धबन्धकैः । नैचिकी तूत्तमा गोषु पलिक्नी वालगर्भिणी || १२७० समांसमीना तु सा या प्रतिवर्ष प्रजायते । स्यादचण्डी तु सुकरा वत्सकामा तु वत्सला १२७१ चणीयेकाद्धान्येकादिवर्षिका । आपीनमूधो गोविट् तु गोमयं भूमिलेपनम् ॥ तत्र शुष्के तु गोग्रन्थिः करीपळगणे अपि । गवां सर्व गव्यं व्रजे गोकुलं गोधनं धनम् || १२७३ प्रजने स्यादुपसरः कील: पुष्पलकः शिवः । बन्धनं दाम संदानं पशुरज्जुस्तु दामनी ॥ १२७४ अजः स्याच्छगलञ्छागश्छगो बस्तः स्तभः पशुः | अजा तु च्छागिका मञ्जा सर्वभक्षा गलस्तनी || युवाजो वर्करोsaौ तु पोर्णायुहु डोरणाः । उरो मेण्ढको वृष्णिरेडको रोमशो हुहुः || १२७६ संफाल : शृङ्गियो भेडो मेपी तु कुररी रुजा । जालकिन्यविला वेण्यथेडिकः शिशुवाहकः ।। १२७७ पृष्ठशृङ्गो वनाजः स्यादविदुग्धे त्ववेः परम् । सोढं दूस मरीमं च कुक्कुरो वक्रवालधिः || १२७८ अस्थिभुग्भूषणः सारमेयः कौलेयकः शुनः । शुनिः श्रानो गृहमृगः कुर्कुरो गत्रिजागरः || १२७९ रसनालिट्टैतपराः कीलशायित्रणान्दुकाः । शालानुको मृगदंशः श्रालर्कस्तु स रोगितः ॥ विश्वकद्रुस्तु कुशलो मृगव्ये सरमा शुनी । विट् चरः शुकरो ग्राम्ये महिषो यमवाहनः || १२८१ रजखलो बाहरिपुर्लुलायः सैरिभो महः । धीरस्कन्धः कृष्णशृङ्गो जरन्तो दंशभीरुकः || १२८२ रक्ताक्षः कासरो हंसकालीतनयलालिकौ । अरण्य जेऽस्मिन्गवलः सिंहः कण्ठीरवो हरिः || १२८३ हर्यक्षः केसरीभारिः पञ्चास्यो नखरायुधः । महानादः पञ्चशिखः पारीन्द्रः पत्यरी मृगात् ॥ १२८४ श्वेतपिङ्गोऽप्यथ व्यावो द्वीपी शार्दूलचित्रको । चित्रकायः पुण्डरीकस्तरक्षुस्तु मृगादनः || १२८५ शरभः कुञ्जरारातिरुत्पादकोऽष्टपादपि । गवयः स्याद्वनगवो गोसहक्षोऽववारणः । १२८६ ग्वङ्गी वार्ध्रीणसः खङ्गो गण्डकोऽथ किरः किरिः । भूदारः सूकरः कोलो वराहः क्रोडपोत्रिणौ १२८७ घोणी वृष्टिः स्तब्धरोमा दंष्ट्री किट्या स्लाङ्गलौ | आखनिकः शिरोमर्मा स्थूलनासो बहुप्रजः ।। १२८८ भालूक भालूकच्छ भलभल्लुकलुका: । सृगालो जम्बुक: फेरु: फेरण्ड: फेरव: शिवा ।। १२८९ घोरवाशी भूरिमायो गोमायुर्मृगधूर्तकः । हूवो भरुजः क्रोष्टा शिवाभेदेऽल्पके किखि: ।। १२९० पृथौण्डिलोपाको कोकस्वीहामृगो वृकः । अरण्यश्वा मर्कटस्तु कपिः कीशः लवंगमः || १२९१ प्लवंगः प्लवगः शाखामृगो हरिर्वलीमुखः । वनौका वानरोऽथासौ गोलाङ्गलोऽसिताननः || १२९२ मृगः कुरङ्गः सारङ्गो वातायुहरिणावपि । मृगभेदा करुन्यङ्कुरङ्कगोकर्णशम्बराः || १२९३ चम्मचीन मराः समूरैणयेरौहिषाः । कदली कन्दली कृष्णसारः पृषतरोहितौ ॥ दक्षिणेर्मा तु स मृगो व्याधैर्यो दक्षिणे क्षतः । वातप्रमीर्वातमृगः शशस्तु मृदुलोमकः ॥ १२९५ शूलिको लोमकर्णोऽथ शल्ये शललशल्यकौ । श्राविच्च तच्छलाकायां शललं शलमियपि ।। १२९६
१२९४
७
Acharya Shri Kailassagarsuri Gyanmandir
१. तेन अविमरीसमित्यन्ता बोध्या:. २. भपकोऽपि ३. तेन रतकीलः, रतशायी, रतन्रणः, रतान्दुक:. ४. मृगशब्दः पत्यरिभ्यां संबध्यते ५ अष्टापदोऽपि
For Private and Personal Use Only
४९