________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८०
अभिधान संग्रह: --६ अभिधानचिन्तामणिः ।
१२९९
१३००
१३०१
गोवा हा दुष्टतते । गौधेयोऽन्यत्र मुसली गोधिकागोलिके गृहात् ॥ १२९७ माणिक्या भित्तिका पट्टी कुड्यमत्स्यो गृहोलिका । स्यादञ्जनाधिका हालिन्यञ्जनिका हलाहलः १२९८ स्थूलाञ्जनाधिकायां तु ब्राह्मणी रक्तपुच्छका | कृकलासस्तु सरटः प्रतिसूर्यः शयानकः || मृषिको मृषको वज्रदशनः ग्वनकोन्दुगै । उन्दुरुर्व्वष आखुश्च सूच्यास्यो वृषलोचने || कुछन्दरीगन्धमृयां गिरिका बालमृषिका । विडाल ओतुर्मार्जारो हीकुच वृषदंशकः ॥ जाहको गात्रसंकांची मण्डली नकुलः पुनः । पिङ्गलः सर्पहा बभ्रुः सर्पोऽहिः पवनाशनः || १३०२ भांगी भुजंगभुजगावरगो द्विजिहव्याली भुजंगममरीसृपदीर्घजिह्वाः । काकोदरो विषवरः 'फणभृत्यृदा कुर्द कर्ण कुण्डलिविलेशय दन्दशूकाः || दकरः ककिचकिगृहपात्पन्नगा जिह्मगलेलिहानौ । कुम्भीनसाशीविषदीर्घपृष्टाः स्याद्राजसर्पस्तु भुजंगभोजी ||
१३०४
१३०९ १३१०
१३११
चक्रमण्डल्यजगरः पारीन्द्रो वाहसः शयुः । अलगद जलव्यालः समौ राजिलडुण्डुभौ ।। १३०५ भवेत्तिलित्मो गोनासो गोनसो घोणसोऽपि च । कुकुटाहिः कुकुटाभो वर्णेन च रवेण च ।। १३०६ नागाः पुनः काद्रवेयास्तेषां भोगावती पुरी । शेषो नागाधिपोऽनन्तो द्विसहस्राक्ष आलुकः || १३०७ स च श्यामोऽथवा शुक्लः सितपङ्कजलाञ्छनः । वासुकिस्तु सर्पराजः वेतो नीलसरोजवान || १३०८ तक्षकस्तु लोहिताङ्गः स्वस्तिकाङ्कितमस्तकः । महापद्मस्त्वतिशुक्लो दशविन्दुक मस्तकः ॥ शङ्गस्तु श्रुतो विभ्राणो रेखामिन्दुसितां गये । कुलिकोर्द्धचन्द्रमौलिज्वाला धूमसमप्रभः ॥ अथ कम्बलाश्वतरार्धृतराष्ट्रबलाहकाः । इत्यादयोऽपरे नागास्तत्तत्कुलसमुद्भवाः ॥ निर्मुक्तो मुक्तनिर्माांकः सविषा निर्विषाश्च ते । नागाः स्युर्हग्विपा लूनविपास्तु वृश्चिकादयः ॥ १३१२ व्यावायो लोमविषा नवविया नरादयः । लालाविषास्तु दूतायाः कालान्तरविषाः पुनः ।। १३४३ पिकाद्या दृषीविषं ववर्थमोपचादिभिः । कृत्रिमं तु विषं चारं गरोपविषं च तत् ॥ १३१४ भोगोऽहिकाय दाशीदेवी भोग: फट: स्फट: । फणोऽहिकोशे तु निर्व्वयनी निर्मोककशुकाः ॥ विहगो विहंगमखगौ पतगाँ विहंगः शकुनिः शकुन्तशकुनौ विवयः शकुन्ताः । नभसंगमो विकिरपत्रस्थौ विहायो द्विजपक्षिविष्किरपतत्रिपतत्पतङ्गाः ॥ १३१६ पित्सन्नीडाण्ड जोगौ काञ्च शुश्र स्पाटिका । त्रोटिन पत्रं पत्रं पिच्छं वाजस्तनूरुहम् || १३१७ पक्षो गरुच्छदृचापि पक्षमूलं तु पक्षतिः । प्रडीनोड्डीनसंडीनडयनानि नभोगतौ ॥ १३१८ पेशी कोशांण्डे कुलायो नीडे केकी तु सर्पभुक् । मयूरवर्हिणौ नीलकण्टो मेघसुहच्छिखी ॥ १३१९ शुक्लापाङ्गोऽस्य वाकेका पिच्छे वह शिखण्डकः । प्रचलाकः कलापश्च मेचकश्चन्द्रकः समौ ॥ १३२० वनप्रियः परभृतस्ताम्राक्षः कोकिलः पिकः । कलकण्ठः काकपुष्टः काकोऽरिष्टः सकृत्प्रजः ॥ १३२१ आत्मबोपचिरजीवी चूकारिः कटो द्विकः । एकहरवलिभुग्ध्वाङ्को मौकुलिर्वायमोऽन्यभृत ॥ १३२२ वृद्धद्रोणदग्धकृष्णपर्वतेभ्यस्त्वमौ परः । वनाश्रयच काकोलो मस्तु जलवायसः ॥
Acharya Shri Kailassagarsuri Gyanmandir
१३०३
१३२३
धुके निशाट: काकारिः कौशिकोलूकपेचकाः । दिवान्धोऽथ निशावेदी कुकुटञ्चरणायुधः || १३२४ कृकवाकुस्ताम्रचूडो विवृताक्षः शिखण्डिकः । हंसाञ्चक्राङ्गवाङ्गमानसौकः सितच्छदाः || १३२५
For Private and Personal Use Only
१. तेन ग्रहगोधिका, गृहगोलिका. २. 'प्रतिसूर्यशयानकः' इत्येकं नामापि ३. एककुण्डलो पि. ४. निर्लयनीत्यपि. ५. शब्द नीडेनाप्यन्वेति ६ तेन बद्धकाक इत्यादयः.