________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दतियकाण्डः ।
गजहंसाम्त्वमी चक्षुचरणैर्गतलाहितैः । मल्लिकाक्षास्तु मलिनतराष्ट्राः सितेतरैः ॥ १३२६ कादम्बास्तु कलहंसाः पौः स्यादतिधूसरैः । वारला वरला हंसी वारटा वरटा च सा ॥ १३२७ दाघाटः शतपत्रः ग्व अरीठस्तु खञ्जनः । सारसस्तु लक्ष्मणः स्यात्पुष्कराख्यः कुरंकरः ॥ १३२८ साग्मी लक्ष्मणाथ क्रौञ्चे चापे किंकीदिविः । चातकः स्तोकको वप्पीह: मारङ्गो नभोम्बुपः१३२९ चक्रवाको ग्याङ्गादः कोको द्वन्द्वचगेऽपि च । टिट्टिभस्तु कटुकाण उत्पादशयनश्च सः ॥ १३३० चटको गृहलिभुक्कलविङ्कः कुविककः । तस्य योषित्त चटका ख्यपत्ये चटका तयोः ॥ १३३१ पुमपत्ये चाटकैरो दात्यूहे कालकण्टकः । जलरङ्कुलर जो बके कहो बकोटवन् ॥ १३३२ वलाहकः स्याद्लाको वलाका विसकण्टिका । भृङ्गः कलिङ्गो धूम्याट: कङ्कस्तु कमनच्छदः।।१३३३ लोहपृष्टो दीर्घपादः कर्कटः स्कन्धमल्लकः । चिल्लः शकुनिरातापी श्येनः पत्री शशादनः ॥ १३३४ दाक्षाय्यो दूरदग्गृध्रोऽथाकोशो मत्स्यनाशनः । कुररः कीरस्तु शुको रक्तपाद: फलादनः ॥ १३३५ शारिका तु पीतपादा गोराटी गोकिगटिका । स्याचर्मचटकायां तु जतुका जिनपत्रिका ॥ १३३६ वल्गुलिका मुग्वविष्टा परोष्णी तैलपायिका । कर्करेटुः करेटुत्स्यात्करटुः कर्कराटुकः ॥ १३३७ आतिराटि: शगरि: स्यात्कृकणक्रकरौ समौ । भासे शकुन्त: कोयष्टौ शिखरी जलकुकुभः।।१३३८ पागवतः कलरवः कपोतो रक्तलोचनः । ज्योत्स्नाप्रिये चलच चकोरविषसूचकाः ॥ १३३१. जीवंजीवस्तु गुन्द्रालो विपदर्शनमृत्युकः । व्यावाटस्तु भरद्वाजः प्लवस्तु गात्रसंप्लवः ॥ १६४० नित्तिग्न्तुि म्बरकोणो हारीतन्तु मृदङ्करः । कारण्डवस्तु माल: सुगृहश्चक्षुसूचिकः ॥ १३४१ कुम्भकारकुकटस्तु कुकभः कुहकम्वनः । पक्षिणा येन गृह्यन्ते पक्षिणोऽन्ये स दीपकः ॥ १३४२ छेका गृह्याश्च ते गेहासत्ता ये मृगपक्षिणः । मत्स्यो मीनः पृथुरोमा झषो वैमारिणोऽण्डजः॥१३४३ संघचारी स्थिजिद्द आत्माशी स्वकुलक्षयः । विसार: शकली शल्की शंबरोऽनिमिषस्तिमिः ॥१३४४ महत्रदंष्ट्र वादाल: पाठीने चित्रवल्लिकः । शकुले स्यात्कलकोऽथ गडकः शकुलार्भकः ॥ १३४५ उलपी शिशुके प्रोष्टी शफर: श्वेतकोलके । नलमीनचिलिचिमो मत्स्यराजन्तु रोहितः ॥ १३४६ मद्गुरस्तु राजशृङ्गः शृङ्गी तु मद्रप्रिया । अद्राण्डमत्स्यजातं तु पोताधानं जलाण्डकम् ॥ १३४७ महामत्स्यास्तु चीरल्लितिमिगिलगिलादयः । अथ यादांसि नकाद्या हिंसका जलजन्तवः ॥ १३४८ नक्रः कुम्भीर आलास्यः कुम्भी महामुखोऽपि च । तालुजिह्वः शङ्खमुखो गोमुखो जलसूकर: १३४९ शिशुमारस्त्वम्वुकूर्म उष्णवीर्यो महावसः । उद्रस्तु जलमार्जार: पानीयनकुलो वसी ॥ १३५० ग्राहे तन्तुस्तन्तुनागोऽवहारो नागतन्तुणौ । अन्येऽपि यादोभेदाः स्युर्वहवो मकरादयः ॥ १३५१ कुलीर: कर्कटः पिङ्गचक्षः पार्थोदरप्रियः । द्विधागति: पोडशांभिः करचिल्लो बहिश्चरः ॥ १३५२ कच्छपः कमटः कर्मः क्रोडपादश्चतुर्गतिः । पञ्चाङ्गगुप्रदौलेयौ जीवथः कच्छपी दुली ॥ १३५३ मण्डूके हरिशालूरप्लवभेकप्लवंगमाः । वर्षाभूः प्लवग: शालुरजिह्वव्यङ्गदर्दुगः ॥ १३५४ म्थले नगदयो ये तु ते जले जलपूर्वकाः । अण्डजाः पक्षिसर्पाद्याः पोतजाः कुञ्जरादयः ।। १३५५ रसजा मद्यकीटाद्या नृगवाद्या जगयुजाः । युकाद्याः स्वेदजा मत्स्यादयः संमूर्च्छनोद्भवाः ॥१३५६
१. लक्ष्मणीत्यपि. २. किकी, दिविः इति द्वे नामनी अपि । किकिदिविरपि. ३. टीटिभ इत्येके. ४. दात्याहो..पि. ५. वकेस्कापि, ६. निशाटन्यपि, ७. चिलीचीमोऽपि. ८. शङ्कमुखोऽपि. ९, वरुणपाशोऽपि.
For Private and Personal Use Only