________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः । नीलङ्गुः कृमिग्न्तर्जः क्षुद्रः कीटो बहिर्भवः । पूलकास्तूभयेऽपि स्युः कीकसा कृमयोऽणवः ॥ १२०२ काष्ठकीटो घुणो गण्डूपदः किंचुलकः कुसूः । भूलता गण्डूपदी तु शिल्यत्रपा जलौकसः ॥१२०३ जलालोका जलूका च जलौका जलसर्पिणी । मुक्तास्फोटाब्धिमण्डूकी शुक्तिः कम्बुस्तु वारिजः ॥ त्रिरेग्वः षोडशावर्तः शङ्खोऽथ क्षुद्रकम्बवः । शङ्कनकाः क्षुल्लकाश्च शम्बूकास्त्वम्बुमात्रजाः ॥१२०५ कपर्दस्तु हिरण्यः स्यात्पणास्थिकवराटकौ । दुर्नामा तु दीर्घकोशी पिपीलकस्तु पीलकः ॥ १२०६ पिपीलिका तु हीनाङ्गी ब्राह्मणी स्थूलशीर्षिका । वृतली पिङ्गकपिशाथोपजिह्वोपदेहिका ॥ १२०० वन्युपदीका लिक्षा तु रिक्षा यूका च षट्पदी । गोपालिका महाभीरुगोमयोत्था तु गर्दभी ॥१२०८ मत्कुणस्तु कोलकुण उदंश: किटिभोत्कुणौ । इन्द्रगोपस्त्वग्निरजो वैराटस्तितिभोऽग्निकः ॥ १२०९ ऊर्णनाभस्तन्तुवायो जालिको जालकारकः । कृमिर्मर्कट को लूतालालास्रावोष्टपाच सः ॥ १२१० कर्णजलौका तु कर्णकीटा शतपदी च सा । वृश्चिको द्रुण आल्यालिरलं तत्पुच्छकण्टकः ॥१२११ भ्रमरो मधुकृट्टङ्गश्चश्वरीकः शिलीमुखः । इन्दिन्दिरोऽली रोलम्बो द्विरेफोऽस्य पंडयः ॥१२१२ भाज्यं तु पुष्पमधुनी ग्वद्योतो ज्योतिरिङ्गणः । पतङ्गः शलभः क्षुद्रा सरघा मधुमक्षिका ॥ १२१३ माक्षिकादि मधु क्षौद्रं मधूच्छिष्टं तु सिक्थकम् । वर्वणा मक्षिका नीला पुत्तिका तु पतङ्गिका१२१४ वनमक्षिका तु दंशो दंशी तज्जातिगल्पिका । तैलाटी वरटा गन्धोली स्याचीग तु चीरुका।।१२१५ झिल्लीका झिल्लिका वर्षकरी भृङ्गारिका च सा । पशुस्तिर्यचरिहिंस्रेऽस्मिन्व्यालः श्वापदोऽपि च १२१६
हस्ती मतङ्गजगजद्विपकर्यनेकपा मातङ्गवारणमहामृगसामयोनयः ।।
स्तम्बेरमद्विरदसिन्धुरनागदन्तिनो दन्तावल: करटिकुञ्जरकुम्भिपीलवः ॥ १२१७ इभः करेणुर्ग|ऽस्य स्त्री धेनुका वशापि च । भद्रो मन्द्रो मृगो मिश्रश्चतस्रो गजजातयः ।। १२१८ कालेऽप्यजातदन्तश्च स्वल्पाश्चापि मत्कुणः । पञ्चवर्षो गजो बालः स्यात्पोतो दशवार्षिकः ॥१२१९ विको विंशतिवर्षः स्यात्कलभस्त्रिंशदव्दकः । यूथनाथो यूथपतिर्मत्ते प्रभिन्नजितौ ॥ १२२० मदोत्कटे मदकल: समावुद्वान्तनिर्मदौ । सज्जितः कल्पितस्तिर्यग्घाती परिणतो गजः ॥ १२२१ व्यालो दुष्टगजो गम्भीरवेद्यवमताङ्कुशः । राजबाह्यस्तूंपबाह्यः संनाह्यः समरोचितः ॥ १२२२ उदग्रदन्नीपादन्तो बहूनां घटना घटा । मदो दानं प्रवृत्तिश्च वमथुः करशीकरः ॥ १२२३ हस्तिनासा करः शुण्डा हस्तोऽस्याग्रं तु पुष्करम् । अङ्गुलिः कर्णिका दन्तौ विषाणौ स्कन्ध आसनम् कर्णमूलं चूलिका स्यादीषिका लक्षिकूटकम् । अपाङ्गदेशो निर्याणं गण्डस्तु करट: कटः ॥ १२२५ अवग्रहो ललाटं स्यादारक्षः कुम्भयोरधः । कुम्भौ तु शिरसः पिण्डौ कुम्भयोरन्तरं विदुः ॥१२२६ वातकुम्भस्तु तस्याधो वाहित्थं तु ततोऽप्यधः । वाहित्याधः प्रतिमानं पुच्छमूलं तु पेचकः ॥१२२७ दन्तभागः पुरोभाग: पक्षभागस्तु पार्श्वकः । पूर्वस्तु जङ्घादिदेशो गात्रं स्यात्पश्चिमोऽपरा ॥ १२२८ बिन्दुजालं पुनः पद्मं शृङ्खलो निगडोऽन्दुकः । हिजीरश्च पादपाशो वारिस्तु गजबन्धभूः ॥१२२९ त्रिपदी गात्रयोर्बन्ध एकस्मिन्नवरेऽपि च । तोत्रं वेणुकमालानं बन्धस्तम्भोऽङ्कुशः शृणिः ॥ १२३० अपष्टं बङ्कुशस्याग्रं यातमङ्कुशवारणम् । निषादिनां पादकर्म यतं वीतं तु तहयम् ॥ १२३१
१. किंचुलुकोऽपि. २. क्रिमिरपि. ३. द्रुतोऽपि. ४. इकारान्तो नकारान्तो वा. ५. तेन षट्पदः, षडंतिः, घट्चरणः, इत्यादयः. ६. तेन पुष्पलिट , पुष्पंधयः, मधुव्रतः, मधुलिट्, मधुपः, इति सिद्धम्. ७. ऊपवाह्योऽपि. ८. अवरापि. ९. निगलोऽपि,
For Private and Personal Use Only