________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६
अभिधानसंग्रहः:- ६ अभिधानचिन्तामणिः ।
११७२
११७३
यत्रो हयप्रियस्तीक्ष्णशुकस्तोक्मस्वसौ हरित् । मङ्गल्यको मसूरः स्यात्कलायस्तु संतीनकः || ११७० हरेणुः खण्डिका चणको हरिमन्थकः । माषस्तु मदनो नन्दी वृष्यो बीजवरो बली ।। ११७१ सुतु प्रनो लोभ्यो वाटो हरितो हरित् । पीतेऽस्मिन्वसु खण्डीर प्रवेलज यशारदाः ॥ कृष्णे प्रवरवासन्तहरिमन्थजशिम्बिकाः । वनमुद्रे तुवरकनिगूढक कुलीनकाः ॥ खण्डी च राजमुद्रे तु मकुष्टकमयुष्टौ । गोधूमे सुमनो वले निष्पावः सितशिम्बिकः || ११७४ कुलत्थस्तु कालवृन्तस्ताम्रवृन्ता कुलस्थिका । आढकी तुवरी वर्णा स्याकुल्माषस्तु यावकः ।। ११७५ नीवारस्तु वनव्रीहिः शामाकश्यामकौ समौ । कस्तु कङ्गुनी कङ्गुः प्रियङ्गुः पीततण्डुला ।। ११७६ सा कृष्णा मधुका रक्ता शौधिका मुशटी सिता । पीता माधव्यथोद्दालः कोद्रवः कोरदूषकः। ११७७ चीनकस्तु काककजुर्यवनालस्तु योऽनलः । जूर्णादयो देवधान्यं जोन्नाला बीजपुष्पिका ॥ ११७८ शणं भङ्गा मातुलानी स्यादुमा तु क्षुमातसी । गवेधुका गवेधुः स्याज्जर्तिलोऽरण्यजस्तिलः ॥ ११७९ पण्डतिले तिलपिञ्जस्तिलपेजोऽथ सर्पपः । कदम्बकस्तन्तुभोऽथ सिद्धार्थः श्रुतसर्षपः ॥ ११८० माषादयः शमीधान्यं शुकधान्यं यवादयः । स्यात्सस्यशुकं किंशारुः केणिशं सस्यशीर्षकम् ।। ११८१ स्तम्बस्तु गुच्छो धान्यादेर्नाल काण्डो फलस्तु सः । पलः पलालो धान्यत्वक्तुषो बुसे कडंगरः ॥ धान्यमावसितं रिद्धं तत्पूर्वं निर्बुसीकृतम् । मूलपत्रकरीरामफलकाण्डाविरूढकाः ॥ १९८३ त्वक्पुष्पं कवकं शाकं दशधा शिग्रुकं च तत् । तण्डुलीयस्तण्डुलेरो मेघनादोऽल्पमारिषः ॥ ११८४ विम्बी रक्तफला पीलुपर्णी स्यात्तुण्डिकेरिका । जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा ।। ११८५ वास्तुकं तु क्षारपत्रं पालङ्कयां मधुसूदनी । रसोनो लसुनोऽरिष्टो म्लेच्छकन्दो महौषधम् ॥ ११८६ महाकन्दो रसोनोऽन्यो गृञ्जनो दीर्घपत्रकः । भृङ्गराजो भृङ्गरजो मार्कवः केशरञ्जनः ॥ ११८७ काकमाची वायसी स्यात्कारिवेल्लः कठिल्लकः । कूष्माण्डकस्तु कर्कारुः कोशातकी पटोलिका ११८८ चिर्भटी कर्कटी वालुक्येर्वारुस्रपुसी च सा । अर्शोघ्नः सूरणः कन्दः शृङ्गवेरकमार्दकम् ।। ११८९ कर्कोटकः किलासन्नस्तिक्तपत्रः सुगन्धकः । मूलकं तु हरिपर्ण सेकिमं हस्तिदन्तकम् ॥ ११९० तृणं नडादि नीवारादि च शष्यं तु तन्नवम् । सौगन्धिकं देवजग्धं पौरं कत्तृणरोहिषे ॥ ११९१ दर्भः कुशः कुभो बर्हिः पवित्रमथ तेजनः । गुन्द्रो मुञ्जः शरो दूर्वा खनन्ता शतपर्विका ॥ ११९२ हरिताली रुहा पोटगलस्तु धमनो नङः । कुरुविन्दो मेघनामा मुस्ता गुन्द्रा तु सोत्तमा ॥ ११९३ वल्वज्ञा उलपोऽथेक्षुः स्याद्रसालोऽसिपत्रकः । भेदाः कान्तारपुण्ड्रायास्तस्य मूलं तु मोरटम् ॥ ११९४ काशस्विषीका घासस्तु यवसं तृणमर्जुनम् । विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हलाहलः ।। ११९५ वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः । सौराष्ट्रकः शौल्किकेयः काकोलो दारदोऽपि च ॥ ११९६ अहिच्छत्रो मेषशृङ्गकुष्टवालूकनन्दनाः । कैराटको हैमवतो मर्कटः करवीरकः || ११९७ सर्षपो मूलको गौरार्द्रकः सत्तुककर्दम । अङ्कोल्लसार: कालिङ्गः शृङ्गिको मधुसिक्थकः ॥ ११९८ इन्द्रो लाङ्गलिको विस्फुलिङ्गपिङ्गलगौतमाः । मुस्तको दालवश्चेति स्थावरा विषजातयः || ११९९ कुरख्याद्या अग्रबीजा मूलजास्तूत्पलादयः । पर्वयोऽनय इक्ष्वाद्याः स्कन्धजाः सल्लकीमुखाः॥ १२०० शाल्यादयो वीजरुहाः संमूर्छजास्तृणादयः । स्युर्वनस्पतिकायस्य षडेते मूलजातयः ॥ १२०१
इति वनस्पतिकायः ।
१. सातीनोऽपि २. कनिशमपि ३. हालाहलः, हालहल: अपि
For Private and Personal Use Only