Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
20
www.kobatirth.org
अभिधान संग्रह: ६ अभिधानचिन्तामणिः ।
३९९
४००
पुलापत् स्युरभ्यूपाभ्योपपौलयः । निष्टानं तु तेमनं स्यात्करम्भो दधिसक्तवः ॥ व्रतपूरो वृतवरः पिष्टपूर वार्तिकः । चमसी पिष्टवर्तिः स्याद्वटकस्त्ववसेकिमः || भ्रष्टा यवाः पुनर्भाना धानाचूर्ण तु सक्तवः । पृथुकचिपुटस्तुल्यौ लाजाः स्युः पुनरक्षताः ॥ ४०१ गोधूमचूर्णे समिता यवक्षोदे तु चिक्कसः । गुड इक्षुरसः काथः शर्करा तु सितोपला || सिता च मधुधूलिस्तु खण्डस्तद्विकृतिः पुनः । मत्स्यण्डी फाणितं चापि रसालायां तु मार्जिता ॥ ४०३ शिखरिण्यथ युर्युरो रसो दुग्धं तु सोमजम् । गोरमः क्षीरमूधस्यं स्वन्यं पुंसवनं पयः ॥
४०२
४०४
४०५
४०६
1
४०७
૪૦૮
४०९
४११
४१२
४१३
यं तदभ्यादि पेयृपोऽभिनवं पयः । उभे क्षीरस्य विकृती किलाटी कूर्चिकापि च ॥ पायसं परमान्नं च क्षीरेीक्षीरजं दधि । गोरसश्च तदधनं द्रामं पत्रमित्यपि ॥ वृतं हविष्यमाज्यं च हविराधारसर्पिषी । योगोदोहोद्भवं हैयंगवीनं शरजं पुनः || विसारं सारं नवनीतं नवोद्धृतम् । दण्डाहते काल सेयघोलारिष्टानि गोरसः ॥ रसायनमथार्थाम्वृदश्विच्छेतं समोदकम् । तकं पुनः पादजलं मथितं वारिवर्जितम् ॥ सार्विष्कं दाधिकं सर्विदधिभ्यां संस्कृतं क्रमात् । लवणोदकाभ्यामुदकलावणिकमुदश्चिति ॥ ४१० औश्रितमदवित्कं लवणे स्यात्तु लावणम् । पैटगेख्ये उखासिद्धे प्रयस्तं तु सुसंस्कृतम् ॥ पके गद्धं च सिद्धं च भृष्टं पकं विनाम्बुना । भृष्टामिषं भटित्रं स्याद्भूतिर्भरूटकं च तत् || शुल्यं गुलामांसं निष्कायो रसकः समौ । प्रणीतमुपसंपन्नं स्निग्धे मसृणचिकणे || पिच्छिलं तु विर्जिलिं विज्जलं विजलं च तत् । भावितं तु वासितं स्यात्तुल्ये संमृष्टशोधिते ४१४ काक्षिकं काञ्जिकं धान्याम्लाग्नाले तुषोदकम् । कुल्माषाभिषुतावन्तिसोमशुक्तानि कुञ्जलम् ||४१५ चुकं श्रान्नमुन्नाहं रक्षोघ्नं कुण्डगोलकम् । महारसं सुवीरामलं सौवीरं म्रक्षणं पुनः || ४१६ तैलं स्नेहोऽभ्यञ्जनं च पवार उपस्करः । स्यात्तिन्तिडीकं तु चुकं वृक्षाम्लं चाम्लवेतसे ॥ ४१७ हरिद्रा कानी पीता निशाख्या वरवर्णिनी । क्षवः क्षुताभिजननो राजिका राजसर्षपः ॥ ४१८ आसुरी कृष्णिका चामौ कुस्तुम्बुरु तु धान्यकम् । धन्या धन्याकं धान्याकं मरीचं कृष्णमूषणम् ४१९ कोलकं वेल्लजं धार्मपत्तनं यवनप्रियम् । शुण्ठी महौषधी विश्वा नागरं विश्वभेषजम् ॥ aat fruit कृष्णकुल्या मागधी कणा । तन्मूलं ग्रन्थिकं सर्वग्रन्थिकं चटकाशिरः || ४२१ त्रिकटु व्यूपणं व्योषमजाजी जीरकः कणा । सहस्रवेधि वाह्लीकं जतुकं हिङ्गु रामटम् ॥ ४२२ न्यादः स्वदनं वादनमशनं निवसो वल्भनमभ्यवहारः । जग्धिर्जक्षणभक्षणलेहाः प्रत्यवसानं धमिराहारः ॥
४२०
१. मजितापि. ६. आभाणोऽपि
Acharya Shri Kailassagarsuri Gyanmandir
४२३ ४२४
"मानावष्वाणविष्वाणा भोजनं जेमनादने । चर्वणं चूर्णनं दन्तैर्जिह्वास्वादस्तु लेहनम् ॥ कल्पवर्तः प्रातराशः सग्धिस्तु सहभोजनम् । ग्रासो गुडेरकः पिण्डो गडोल: कवको गुडः || ४२५ गण्डोलः कवलस्तृप्ते वाघ्रात सुहिताशिताः । तृमिः सौहित्यमात्राणमथ भुक्तसमुज्झिते ॥ ४२६ फेला पिण्डोलिफैली च स्वोदरपूरके पुनः । कुभिरिरात्मंभरिरुदरंभरिरष्यथ ॥ स्याददरको विजिगीपाविवर्जिते । उदरपिशाचः सर्वान्नीनः सर्वान्नभक्षकः || आद्यूनः शाकुलः पिशिताश्युन्मदिष्णुस्तुन्माद संयुतः । ग्रनुस्तु गर्धनस्तृष्णग्लिप्सुलुब्धोऽभिलाषुकः ॥ ४२९
४२७
४२८
२. पीयूपमित्यपि. २. चिकणमपि.
४. विजिपिलमित्यपि.
५. जमनम् जवनं च.
For Private and Personal Use Only

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313