________________
Shri Mahavir Jain Aradhana Kendra
20
www.kobatirth.org
अभिधान संग्रह: ६ अभिधानचिन्तामणिः ।
३९९
४००
पुलापत् स्युरभ्यूपाभ्योपपौलयः । निष्टानं तु तेमनं स्यात्करम्भो दधिसक्तवः ॥ व्रतपूरो वृतवरः पिष्टपूर वार्तिकः । चमसी पिष्टवर्तिः स्याद्वटकस्त्ववसेकिमः || भ्रष्टा यवाः पुनर्भाना धानाचूर्ण तु सक्तवः । पृथुकचिपुटस्तुल्यौ लाजाः स्युः पुनरक्षताः ॥ ४०१ गोधूमचूर्णे समिता यवक्षोदे तु चिक्कसः । गुड इक्षुरसः काथः शर्करा तु सितोपला || सिता च मधुधूलिस्तु खण्डस्तद्विकृतिः पुनः । मत्स्यण्डी फाणितं चापि रसालायां तु मार्जिता ॥ ४०३ शिखरिण्यथ युर्युरो रसो दुग्धं तु सोमजम् । गोरमः क्षीरमूधस्यं स्वन्यं पुंसवनं पयः ॥
४०२
४०४
४०५
४०६
1
४०७
૪૦૮
४०९
४११
४१२
४१३
यं तदभ्यादि पेयृपोऽभिनवं पयः । उभे क्षीरस्य विकृती किलाटी कूर्चिकापि च ॥ पायसं परमान्नं च क्षीरेीक्षीरजं दधि । गोरसश्च तदधनं द्रामं पत्रमित्यपि ॥ वृतं हविष्यमाज्यं च हविराधारसर्पिषी । योगोदोहोद्भवं हैयंगवीनं शरजं पुनः || विसारं सारं नवनीतं नवोद्धृतम् । दण्डाहते काल सेयघोलारिष्टानि गोरसः ॥ रसायनमथार्थाम्वृदश्विच्छेतं समोदकम् । तकं पुनः पादजलं मथितं वारिवर्जितम् ॥ सार्विष्कं दाधिकं सर्विदधिभ्यां संस्कृतं क्रमात् । लवणोदकाभ्यामुदकलावणिकमुदश्चिति ॥ ४१० औश्रितमदवित्कं लवणे स्यात्तु लावणम् । पैटगेख्ये उखासिद्धे प्रयस्तं तु सुसंस्कृतम् ॥ पके गद्धं च सिद्धं च भृष्टं पकं विनाम्बुना । भृष्टामिषं भटित्रं स्याद्भूतिर्भरूटकं च तत् || शुल्यं गुलामांसं निष्कायो रसकः समौ । प्रणीतमुपसंपन्नं स्निग्धे मसृणचिकणे || पिच्छिलं तु विर्जिलिं विज्जलं विजलं च तत् । भावितं तु वासितं स्यात्तुल्ये संमृष्टशोधिते ४१४ काक्षिकं काञ्जिकं धान्याम्लाग्नाले तुषोदकम् । कुल्माषाभिषुतावन्तिसोमशुक्तानि कुञ्जलम् ||४१५ चुकं श्रान्नमुन्नाहं रक्षोघ्नं कुण्डगोलकम् । महारसं सुवीरामलं सौवीरं म्रक्षणं पुनः || ४१६ तैलं स्नेहोऽभ्यञ्जनं च पवार उपस्करः । स्यात्तिन्तिडीकं तु चुकं वृक्षाम्लं चाम्लवेतसे ॥ ४१७ हरिद्रा कानी पीता निशाख्या वरवर्णिनी । क्षवः क्षुताभिजननो राजिका राजसर्षपः ॥ ४१८ आसुरी कृष्णिका चामौ कुस्तुम्बुरु तु धान्यकम् । धन्या धन्याकं धान्याकं मरीचं कृष्णमूषणम् ४१९ कोलकं वेल्लजं धार्मपत्तनं यवनप्रियम् । शुण्ठी महौषधी विश्वा नागरं विश्वभेषजम् ॥ aat fruit कृष्णकुल्या मागधी कणा । तन्मूलं ग्रन्थिकं सर्वग्रन्थिकं चटकाशिरः || ४२१ त्रिकटु व्यूपणं व्योषमजाजी जीरकः कणा । सहस्रवेधि वाह्लीकं जतुकं हिङ्गु रामटम् ॥ ४२२ न्यादः स्वदनं वादनमशनं निवसो वल्भनमभ्यवहारः । जग्धिर्जक्षणभक्षणलेहाः प्रत्यवसानं धमिराहारः ॥
४२०
१. मजितापि. ६. आभाणोऽपि
Acharya Shri Kailassagarsuri Gyanmandir
४२३ ४२४
"मानावष्वाणविष्वाणा भोजनं जेमनादने । चर्वणं चूर्णनं दन्तैर्जिह्वास्वादस्तु लेहनम् ॥ कल्पवर्तः प्रातराशः सग्धिस्तु सहभोजनम् । ग्रासो गुडेरकः पिण्डो गडोल: कवको गुडः || ४२५ गण्डोलः कवलस्तृप्ते वाघ्रात सुहिताशिताः । तृमिः सौहित्यमात्राणमथ भुक्तसमुज्झिते ॥ ४२६ फेला पिण्डोलिफैली च स्वोदरपूरके पुनः । कुभिरिरात्मंभरिरुदरंभरिरष्यथ ॥ स्याददरको विजिगीपाविवर्जिते । उदरपिशाचः सर्वान्नीनः सर्वान्नभक्षकः || आद्यूनः शाकुलः पिशिताश्युन्मदिष्णुस्तुन्माद संयुतः । ग्रनुस्तु गर्धनस्तृष्णग्लिप्सुलुब्धोऽभिलाषुकः ॥ ४२९
४२७
४२८
२. पीयूपमित्यपि. २. चिकणमपि.
४. विजिपिलमित्यपि.
५. जमनम् जवनं च.
For Private and Personal Use Only