________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मकाण्डः ।
व्यापादनं विशरणं प्रमयः प्रमापणं निग्रन्थनं प्रमथनं कदनं निवर्हणम् । निसूदनं विशसनं क्षणनं परासनं प्रोज्जामनं प्रशमनं प्रतिघातनं वधः ॥ प्रवासनोद्रासनघातनिर्वासनानि संज्ञप्तिनिशुम्भहिंसाः । निर्वाणाम्भनिसूदनानि निर्यातनोन्मन्थसमापनानि || अपासनं वर्जन मारपिञ्जा निष्कारणाकाथविशारणानि ।
१९
For Private and Personal Use Only
३७०
३७१
३७२
३७३
३७४
३७५
३७६
३८०
३८१
३८२
तु
३८४
स्युः कर्तने कल्पनवर्धने च च्छेद वातोद्यत आततापी ॥ मशीर्षच्छेदिकः शीर्षच्छेद्यो यो बधमर्हति । प्रमीत उपसंपन्नः परेतप्रेतसंस्थिताः ॥ नाम लेख्ययशः शेषो व्यापन्नोऽपगतो मृतः । परासुस्तदहे दानं तदर्थमूर्ध्वदेहिकम् ॥ मृतस्नानमपस्नानं निवापः पितृतर्पणम् । चितिचित्याचितास्तुल्या ऋजुस्तु प्राञ्जलोऽञ्जसः ॥ दक्षिणे सग्लोदारौ शैटस्तु निकृतोऽनृजुः । क्रूरे नृशंसनिस्त्रिंशपापा धूर्तस्तु वञ्चकः ॥ व्यंसकः कुहको दाण्डाजिनिको मायिजालिकौ । माया तु शठता शाठ्यं कुसृतिर्निष्कृतिश्च सा ॥ ३७७ कपटं कैतवं दम्भः कूटं छझोधिछलम् । व्यपदेशो मिषं लक्षं निर्भ व्याजोऽथ कुक्कुटिः || ३७८ कुहना दम्भचर्या च वचनं तु प्रतारणम् । व्यलीकमतिसाधनं साधौ सभ्यार्यसज्जनाः ॥ ३७९ artner पुरोभागी कर्णेजपस्तु दुर्जनः । पिशुनः सूत्रको नीचो द्विजिह्नो मत्सरी खलः ॥ व्यसनार्तस्तुपरक्तश्चरंस्तु प्रतिरोधकः । दस्युः पीटवरः स्तेनस्तस्कर: पारिपन्धिकः ॥ परिमोषिपरास्कन्द्यैकागारिकमलिम्लुचाः । यः पश्यतो हरेदर्थं स चौरः पश्यतोहरः ॥ चौर्य चौरिका स्वयं लोनं त्वतं धनम् । यद्भविष्यो देवपरोऽथालस्य: शीतकोऽलसः || ३८३ मन्दस्तुन्दपरिमृजोऽनुष्णो दक्षस्तु पेशलः । पटूष्णोष्णकसूत्थानचतुराश्चाथ तत्परः || आसक्तः प्रवणः-प्रह्नः प्रसितश्च परायणः । दातोदारः स्थूललक्षो दानशौण्डो बहुप्रदे || दानमुत्सर्जनं त्यागः प्रदेशनविसर्जने । विहापितं वितरण स्पर्शनं प्रतिपादनम् ॥ विश्राणनं निर्वपणमपवर्जनमंहतिः । अर्थव्ययज्ञः सुकलो याचकस्तु वनीपकः ॥ मार्गणोऽर्थी याचनकस्तर्कुकोऽभार्थनैषणा | अर्दना प्रणयो याच्या याचनाध्येषणा सनिः || ३८८ उत्पतिष्णुस्तूत्पतितालंकरिष्णुश्च मण्डनः । भविष्णुर्भविता भूष्णुः समौ वर्तिष्णुवर्तनौ | ३८९ विसृत्व विसृमरः प्रसारी च विसारिणी । लज्जाशीलोऽपत्रपिष्णुः सहिष्णुः क्षमिता क्षमी ३९० तितिक्षुः सहनः क्षन्ता तितिक्षा सहनं क्षमा । ईर्ष्यालुः कुहनोक्षान्तिरीय क्रोधी तु रोषणः || ३९१ अमर्षणः क्रोधेनश्च चण्डस्त्वत्यन्तकोपनः । बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः ॥ ३९२ बुभुक्षायमानाया जिघत्सा रोचको रुचिः । पिपासुस्तृषितस्तृष्ण तृष्णा तर्षोऽपलासिका ।। ३९३ पिपासा पोदन्या श्रीतिः पानेऽथ शोषणम् | रसादानं भक्षकस्तु घस्मरोझर आशिता || ३९४ भक्तमन्नं कुरमन्धो भित्सा दीदिविरोदनः । अशनं जीवनकं च याजो वाज: प्रसादनम् ॥ ३९५ भिस्टा रिका सर्वरसाग्र्यं मण्डमत्र तु । दधिजे मस्तु भक्तोत्थे निःस्रावाचाममासराः || ३९६ श्राणाविलेपी तरला यवागूरुणिकापि च । सूपः स्यात्प्रहितं सूदो व्यञ्जनं तु वृतादिकम् || ३९७ तुल्यौ तिलान्ने क्रमरत्रिमरावथ पिष्टकः । पूपोऽपूपः पृलिका तु पोलिकापौलिपूपिकाः ॥ ३९८
३८५
૮૬
३८७
39
१. 'शेष' शब्दो नामादिभिः प्रत्येकमन्वेति २ और्ध्वदेहिकमपि ३. ण्ठः ४ उपधापि ५. चौरोऽपि. ६. पटचोरोऽपि ७. स्तैन्यमपि ८ आन्तिरित्यपि ९ कोपनोऽपि १०, आशिरोऽपि ११. विलेप्यापि.