________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८
अभिधान संग्रहः ६ अभिधानचिन्तामणिः ।
३४९
३४३
३४४
३४६
६४७
३४८
३४९
३५०
३५४
विद्वान्सुधीः केविविचक्षणलब्धवर्णा ज्ञः प्राप्तरूपकृतिकृष्टभिरूपधीराः | मेधाविकोविदविशारद सूरिदोषज्ञाः प्राज्ञपण्डितमेनीषिबुधप्रबुद्धाः || व्यक्तो विपश्चित्संख्यावान्सन्प्रवीणे तु शिक्षितः । निष्णातो निपुणो दक्षः कर्महस्तमुखाः कृतान् ॥ कुशलश्चतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः । छेको विदग्धे प्रौढस्तु प्रगल्भः प्रतिभामुखः || कुशाग्रीयमतिः सूक्ष्मदर्शी तत्कालधीः पुनः । प्रत्युत्पन्नमतिर्दूराद्यः पश्येदीर्घदर्श्यसौ ॥ हृदयालुः सहृदयश्चिद्रूपोऽप्यथ संस्कृते । व्युत्पन्नप्रहृतक्षुण्णा अन्तर्वाणिस्तु शास्त्रवित् ॥ ariiii arrantaranी वाचोयुक्तिपटुः प्रवाक् । समुखी वावदूकोऽथ वदो वक्ता वदावदः ३४६. स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगवाक् । योऽनुत्तरे दुर्वाकदे स्यादधाधरः ॥ हीनवादिन्येडमूकानेडमूकौ त्ववाक्श्रुतौ । रवणः शब्दनस्तुल्यो कुवाकुचरौ समौ ॥ लोहोsस्फुटवकोsवागसौम्यस्वरोऽस्वरः । वेदिता विदुरो विन्दुर्वन्दारुस्त्वभिवादकः || आशंसुराशंसितरि कँवरस्त्वतिकुत्सितः । निराकरिष्णुः क्षिप्नुः स्याद्विकासी तु विकस्वरः ॥ दुर्मुखे मुखरात्रद्धमुखौं शल्कः प्रियंवदः । दानशीलः स वदान्यों वदन्योऽप्यथ वालिशः ॥ ३५१ मूढो मन्दो यथाजातो वालो मातृमुखो जडः । मूर्खोऽमेधो विवर्णाज्ञौ वैधेयो मातृशासितः।। ३५२ देवानांप्रियजाल्मौ च दीर्घसूत्रश्चिरक्रियः । मन्दः क्रियासु कुण्टः स्यात्क्रियावान्कर्मसूद्यतः || ३५३ कर्मक्षमोऽलंकर्मणः कर्मशूरस्तु कर्मटः । कर्मशीलः कार्म आयः शूलिकस्तीक्ष्णकर्मकृत् ॥ सिंहसंहननः स्वङ्गः स्वतत्री निरवग्रहः । यथाकामी स्वरुचिश्च स्वच्छन्दः स्वैपाकृतः ॥ यदृच्छा स्वैरिता स्वेच्छा नाथवान्निन्नगृह्यकौ । तत्रायत्तवशाधीनच्छन्दवन्तः पैंगलरे || ३५६ लक्ष्मीवांलक्ष्मणः श्रील इभ्य आढ्यो धनीश्वरः । ऋद्धे विभूति: संपत्तिलक्ष्मीः श्रीऋद्धिसंपदः ।। ३५७ दरिद्रो दुर्विधो दुम्यो दुर्गती निःस्वकीकटौ । अकिंचनोऽधिपस्त्रीशो नेता परिवृढोऽधिः || ३५८ पतीन्द्रखामिनाथार्याः प्रभुर्भव विभुः । ईशितेनो नायकश्च नियोज्यः परिचारकः ॥ डिङ्गरः किंकरो भृत्यश्चेटो गोप्यः पराचितः । दासः प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मिणौ ॥ ३६० परान्नः परिपिण्डादः परजातः परैधितः । भृतके भृतिभुग्वैतनिकः कर्मकरोऽपि च ॥ स निर्भूतिः कर्मकरो भृतिः स्यान्निष्क्रयः पणः । कर्मण्या वेतनं मूल्यं निर्वेशो भरणं विधा || ३६२ भर्मण्या भर्म भृत्या च भोगस्तु गणिकाभूतिः । खलपूः स्याद्बहुकरो भारवाहस्तु भारिकः || ३६३ वैवधिको भारे विवीध । काचः शिक्यं तदालम्बो भारयष्टिहिङ्गिका ॥ ३६४ चारभटो वीरो विक्रान्तचाथ कातरः । दरिद्रश्चकित भीतो भीरुभीरुकभीलुकाः ॥ ३६५ विहस्तव्याकुल व्यये कांदिशीको भयद्रुते । उत्पिञ्जलसमुत्पिञ्जपिञ्जलाभृशमाकुले ॥ महेच्छे तृटीदारोदात्तोदीर्णमहाशयाः । महामना महात्मा च कृपणस्तु मितंपचः ॥ कीनाशस्तद्धन क्षुद्रकदर्यदृढमुष्टयः । किंपचानां दयालुस्तु कृपालुः करुणापरः ॥ सूरतोऽथ दया शूकः कारुण्यं करुणा घृणा | कृपानुकम्पानुक्रोशो हिंस्रे शरारुधातुकौ ॥
३५५
३५९
३६१
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
३६६
३६७
३६८
३६९
यौगिकत्वात् कृतकृत्यः कृतार्थः, कृती च. परवशः, पराधीनः परच्छन्द, परवान. ७.
१. कवितापि २. यौगिकत्वात् श्रीमान्, मतिमान् इत्यादयः. ३. तेन कृतकर्मा, कृतहस्तः कृतमुख:: ४. कटूर इत्यन्ये. ५. यथोद्गतोऽपि ६. तेन परतन्त्रः, परायन्तः, श्रीमान् इत्यपि