________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३
मत्येकाण्डः |
३१४
३१५
३१६
३१८
I
*
ऊहापोहविज्ञानं तत्त्वज्ञानं च श्रीगुणाः । व्रीडा लज्जा मन्दाक्षं हीस्रपा सापत्रपान्यतः || ३११ जाड्यं मौख्यै विषादोऽवसादः सादो विषण्णता । मदो मुन्मोहसंभेदो व्याधिस्त्वाधी रुजाकरः ३१२ निद्रा प्रमीला शयनं संवेशस्वाप संलयाः । नन्दीमुखी श्वासहेतिस्तन्द्रा सुप्तं तु साधिका ॥ ३१३ aagri turantaण्टे आयल्लकारती । हल्लेखोत्कलिके चाथावहित्थाकार गोपनम् ॥ शङ्कानिष्टोत्प्रेक्षणं स्याच्चापलं वनवस्थिति: । आलस्यं तन्द्रा कौसीयं हर्षश्चित्तप्रसन्नता || ह्लादः प्रमोदः प्रमदो मुत्प्रीत्यामोदसंमदाः | आनन्दानन्दथू गर्वस्त्वहंकारोऽविलप्तता || दर्षोऽभिमानो ममता मानचित्तोन्नतिः स्मयः । सा मिथोऽहमहमिका या तु संभावनात्मनि || ३१७ दर्पात्साहोपुरुषका स्यादहं पूर्विका पुनः । अहं पूर्वमहं पूर्वमित्युग्रत्वं तु चण्डता ॥ प्रबोधस्तु विनिद्रत्वं ग्लानिस्तु बलदीनता । दैन्यं कार्पण्यं श्रमस्तु कमः क्लेशः परिश्रमः ॥ 1 ३१९ प्रयासायास व्यायामा उन्मादचित्तविप्लवः । मोहो मौठ्यं चिन्ता ध्यानममर्षः क्रोधसंभवः ॥ ३२० गुण जिगीपोत्सवांत्रासस्त्वाकस्मिकं भयम् । अपस्मारः स्यादावेशो निर्वेदः स्वावमाननम् || ३२१ आवेगस्तु त्वरिस्तूणिः संवेगः संभ्रमस्वरा । वितर्कः स्यादुन्नयनं परामर्शो विमर्शनम् ॥ अध्याहारस्तर्क ऊँहोऽसृगान्यगुणदूषणम् | मृतिः संस्था मृत्युकालौ परलोकगमोऽत्ययः ॥ ३२३ पञ्चत्वं निधनं नाशो दीर्घनिद्रा निमीलनम् । दिष्टान्तोऽस्तं कालधर्मोऽवसानं सा तु सर्वगा || ३२४ मरको मारियस्त्रिंशदमी स्युर्व्यभिचारिणः । स्युः कारणानि कार्याणि सहचारीणि यानि च || ३२५ रत्यादेः स्थायिनो लोके तानि चेन्नाव्यकाव्ययोः । विभावा अनुभावाच व्यभिचारिण एव च ॥ ३२६ व्यक्तः स तैर्विभावाद्यैः स्थायी भावो भवेद्रसः । पात्राणि नाट्येऽधिकृतास्तत्तद्वेषस्तु भूमिका ॥ ३२७ शैलूषो भरतः सर्वकेशी भरतपुत्रकः । धात्रीपुत्रो रङ्गाजायाजीवी रङ्गावतारकः ॥ ३२८ नटः कृशाश्री शैलाली चारणस्तु कुशीलवः । भ्रभ्रूभूपरः कुँसो नटः स्त्रीवेषधारकः ॥ ३२९. वेश्याचार्यः पीठमर्दः सूत्रधारस्तु सूचकः । नन्दी तु पाटको नान्याः पार्श्वस्थः पारिपार्श्विकः ।।३३० वासन्तिकः केलिकिलो वैहासिको विदूषकः । प्रहासी प्रीतिदाय पिङ्गः पल्लवको विटः || २३१ पिता वावुक आयुक्त भावुक भगिनीपतौ । भावो विद्वान्युवराजः कुमारो भर्तृदारकः ॥ ३३२ बाला वासूमर्पि आर्या देवी भट्टारको नृपः । राष्ट्रीयो नृपतेः श्यालो दुहिता भर्तृदारिका ।। ३३३ देवी कृताभिषेकान्या भट्टिनी गणिकाज्जुका । नीचाचेटीसखीहूतौ हण्डेह जेहलाः क्रमान अब्रह्मण्यमवध्योक्तौ ज्यायसी तु स्वसात्तिका । भर्तार्यपुत्री माताम्बा भदन्ताः सौगतादयः ॥ २३५ पूज्ये तत्रभवानत्रभवांश्च भगवानपि । पादा भट्टारको देवः प्रयोज्याः पूज्यनामतः ॥
३३४
२३६
इत्याचार्य हेमचन्द्रविरचितायामभिधानचिन्तामणी नाममालायां देवकाण्डो द्वितीयः ॥ २ ॥
१७
मर्त्यः पञ्चजनो भूम्पृक्पुरुषः पुरुषो नरः । मनुष्यो मानुषो ना विट मनुजो मानवः पुमान || २३८ बालः पाकः शिशुडिम्भः पोतः शात्रः स्तनंधयः । पृथुकाभत्तानशयाः क्षीरकण्ठः कुमारकः ॥ ३२८ शिशुवं शैशवं बाल्यं वयस्थस्तरुणां युवा । तारुण्यं यौवनं वृद्धः प्रवयाः स्थवि जरन ॥ ३३९ जरी जीर्णो यातयामो जीनोऽथ विस्रमा जरा । वार्धकं स्थाविरं ज्यायान्वर्षीयान्दशमीत्यपि ।। ३४०
For Private and Personal Use Only
१. तन्द्री इत्यपि २. उत्कण्ठोऽपि ३. ऊहापि ४. रङ्गाजीव:, जायाजीव: ५. 'कुस शब्दः प्रत्येक दि नान्वेति ६. मारियोऽपि ७. यौगिकत्वात् स्तनपोऽपि ८ यौगिकत्वात् क्षीरपोऽपि ९. यौवनिकापि.