________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः ।
संवित्संधास्थाभ्युपायः संप्रत्याभ्यः परः श्रवः । अङ्गीकारोऽभ्युपगमः प्रतिज्ञागूश्च संगरः ॥२७८ गीतनृत्तवाद्यत्रयं नाट्यं तौर्यत्रिकं च तत् । संगीत प्रेक्षणार्थेऽस्मिशास्त्रोक्ते नाट्यधर्मिका ॥२७९ गीतं गानं गेयं गीतिर्गान्धर्वमथ नर्तनम् । नटनं नृत्यं नृत्तं च लास्यं नाट्यं च ताण्डवम् ॥ २८० मण्डलेन तु यन्नृत्यं स्त्रीणां हल्लीसकं तु तत् । पानगोष्ठयामुञ्चतालं रणे वीरजयन्तिका ॥ २८१ स्थानं नाट्यस्य रङ्गः स्यात्पूर्वरङ्ग उपक्रमः । अङ्गहारोऽङ्गविक्षेपो व्यञ्जकोऽभिनयः समौ ॥ २८२ स चतुर्विध आहार्यो रचितो भूषणादिना । वचसा वाचिकोऽङ्गेनाङ्गिकः सत्वेन सात्त्विकः ॥२८३ स्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः । व्यायोगः समवाकारो विथ्य हामृगा इति ॥ २८४ अभिनेयप्रकाराः स्युर्भापाः पटसंस्कृतादिकाः । भारती सात्वती कैशिक्यारभट्यौ च वृत्तयः॥२८५ वाद्यं वादित्रमातोद्यं तूर्य तुरं स्मरध्वजः । ततं वीणाप्रभृतिकं तालप्रभृतिकं घनम् ॥ २८६ वंशादिकं तु शुषिरमानद्धं मुरजादिकम् । वीणा पुनर्घोपवती विपश्ची कण्टकूणिका ॥ २८७ वल्लकी साथ तत्रीभिः सप्तभिः पग्विादिनी । शिवस्य वीणा नालम्बी सरस्वत्यास्तु कच्छपी ॥२८८ नारदस्य तु महती गणानां तु प्रभावती । विश्वावसोस्तु बृहती तुम्बरोस्तु कलावती ॥ २८९ चाण्डालानां तु कण्डोलवीणा चाण्डालिका च सा । कायः कोलम्बकस्तस्या उपनाहो निबन्धनम् ॥ दण्डः पुनः प्रवालः स्यात्ककुभस्तु प्रसेवकः । मूले वंशशलाका स्यात्कलिका कूणिकापि च ॥ २९१ कालस्य क्रियया मानं तालः साम्यं पुनर्लयः । द्रुतं विलम्बितं मध्यमोघस्तत्त्वं धनं क्रमात ॥ २९२ मृदङ्गो मुरजः सोमयालिङ्गयूर्ध्वक इति त्रिधा । स्याद्यशःपटहो ढक्का भेरी दुन्दुभिरानकः ॥ २९३ पटहोऽथ शारिका स्यात्कोणो वीणादिवादनम् । शृङ्गारहास्यकरुणारौद्रवीरभयानकाः ॥ २९४ बीभत्साद्भुत शान्ताश्च रसा भावाः पुनम्विधा । स्थायिसात्त्विकसंचारिप्रभेदैः स्यादतिः पुनः ॥२९५ रागोऽनुगगोऽनुरतिहाँसस्तु हसनं हसः । घर्घरो हासिका हास्यं तत्रादृष्टरदे स्मितम् ॥ २९६ वक्रोष्टिकाथ हसितं किंचिदृष्टरदाङ्कुरे । किंचिच्छूते विहसितमट्टहासो महीयसि ॥ २९७ अतिहासस्त्वनुस्यूतेऽपहासोऽकारणात्कृते । सोत्पासे लाछुरितकं हसनं स्फुरदोष्टके ॥ २९८ शोकः शुक्शोचनं खेदः क्रोधो मन्युः क्रुधा रुषा । क्रुत्कोपः प्रतिघो गेषो रुट चोत्साहः प्रगल्भता ।। अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका । अध्यवसाय ऊर्जाऽथ वीर्य सोऽतिशयान्वितः ।। ३०० भयं भी तिगत आशङ्का साध्वसं दरः । भिया च तचाहिभयं भूपतीनां स्वपक्षजम् ॥ ३०१ अदृष्टं वह्नितोयादेईष्टं स्वपरचक्रजम् । भयंकरं प्रतिभयं भीमं भीष्मं भयानकम् ॥ ३०२ भीषणं भैरवं घोरं दारुणं च भयावहम् । जुगुप्सा तु वृणाथ स्याद्विस्मयश्चित्रमद्भुतम् ।। ३०३ चोद्याश्चर्ये शमः शान्तिः शमथोपशमावपि । तृष्णाक्षयः स्थायिनोऽमी रसानां कारणं क्रमात्॥३०४ स्तम्भो जाड्यं वेदो धर्मनिदाघौ पुलकः पुनः । रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम् ॥३०५ गेमोद्गम उद्धषणमुल्लकसनमित्यपि । स्वरभेदस्तु कलत्वं स्वरे कम्पस्तु वेपथुः ॥ ३०६ वैवर्ण्य कालिकाथाश्रु बाष्पो नेत्राम्बु रोदनम् । असमस्तु प्रलयस्त्वचेष्टतेत्यष्ट सात्त्विकाः ॥ ३०७ धृतिः संतोषः स्वास्थ्यं स्यादाध्यानं स्मरणं स्मृतिः । मतिर्मनीषा बुद्धि(धिषणाज्ञप्तिचेतनाः ॥ ३०८ प्रतिभापतिपत्प्रज्ञाप्रेक्षाचिदुपलब्धयः । संवित्तिः शेमुषी दृष्टिः सा मेधा धारणक्षमा ॥ ३०९ पण्डा तत्त्वानुगा मोक्षे ज्ञानं विज्ञानमन्यतः । शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ॥ ३१०
१. तेन संश्रवः, प्रतिश्रवः, आश्रवः.
For Private and Personal Use Only