________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२ देवकाण्ड: ।
प्रत्याख्यानं विद्याप्रवादकल्याणनामधेये च | प्राणावायं च क्रियाविशालमन लोकबिन्दुसारमिति !
Acharya Shri Kailassagarsuri Gyanmandir
१५
For Private and Personal Use Only
२४८
२४९
२५०
२५१
२५२
१५३
२५४
२५५
२५७
२५८
२५९
स्वाध्यायः श्रुतिराम्नायञ्छन्दो वेदत्रयी पुनः । ऋग्यजुः सामवेदाः स्युरथर्वा तु तदुद्धृतिः ॥ वेदान्तः स्यादुपनिषदोङ्कारप्रणवौ समौ । शिक्षा कल्पो व्याकरणं छन्दो ज्योतिर्निरुक्तयः ॥ षडङ्गानि धर्मशास्त्रं स्यात्स्मृतिर्धर्मसंहिता । आन्वीक्षिकी तर्कविद्या मीमांसा तु विचारणा ।। सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुवंशचरितं पुराणं पञ्चलक्षणम् ॥ षडङ्गा वेदाश्चत्वारो मीमांसान्वीक्षिकी तथा । धर्मशास्त्रं पुराणं च विद्या एताञ्चतुर्दश || सूत्रं सूचनद्भाष्यं सूत्रोक्तार्थप्रपञ्चकम् । प्रस्तावस्तु प्रकरणं निरुक्तं पदभञ्जनम् ॥ अवान्तरप्रकरणविश्रामे शीघ्रपाटतः । आह्निकमधिकरणं वेकन्यायोपपादनम् || उक्तानुक्तदुरुक्तार्थचिन्ताकारि तु वार्तिकम् । टीका निरन्तरव्याख्या पञ्जिका पदभञ्जिका || २५६ निबन्धवृत्ती अन्वर्थे संग्रहस्तु समाहृतिः । परिशिष्टपद्धयादीन्पधानेन समुन्नयेत् ॥ कारिका तु स्वल्पवृत्तौ बहोरर्थस्य सूचनी । कैलिन्दिका सर्वविद्या निघण्टुर्नामसंग्रहः ॥ इतिहासः पुरावृत्तं प्रबह्निका प्रहेलिका | जनश्रुतिः किंवदन्ती वार्तेतिह्यं पुरातनी || वार्ता प्रवृत्तिर्वृत्तान्त उदन्तोऽधायोऽभिधा । गोत्रसंज्ञानामधेयाख्याद्दाभिख्याश्च नाम च || २६० संबोधनमामन्त्रणमाद्दानं वभिमन्त्रणम् । आकारणं हवो हूतिः संहूतिर्बहुभिः कृता ॥ २६१ उदाहार उपोद्घात उपन्यासश्च वाङ्मुखम् । व्यवहारो विवादः स्याच्छपथः शपनं शपः || २६२ उत्तरं तु प्रतिवचः प्रश्नः पृच्छानुयोजनम् । कथंकथिकता चाथ देवप्रश्न उपश्रुतिः ॥ चटु चाटु प्रियप्रायं प्रियसत्यं तु सूनृतम् । सत्यं सम्यक्समीचीनमृतं तथ्यं यथातथम् ॥ यथास्थितं च सद्भूतेऽलीके तु वितथानृते । अथ क्लिष्टं संकुलं च परस्परपराहतम् ॥ सान्त्वं सुमधुरं ग्राम्यमशीलं म्लिष्टमस्फुटम् । लुप्तवर्णपदं ग्रस्तमवाच्यं स्यादनक्षरम् || अम्बूकृतं सत्कारं निरस्तं त्वरयोदितम् । आम्रेडितं द्वित्रिरुक्तमबद्धं तु निरर्थकम् ॥ पृष्टमांसादनं तद्यत्परोक्षे दोषकीर्तनम् । मिथ्याभियोगोऽभ्याख्यानं संगतं हृदयंगमम् || परुषं निष्ठुरं रूक्षं विक्रुष्टमथ घोषणा | उच्चैर्युष्टं वर्णनेडा स्तवः स्तोत्रं स्तुतिर्बुतिः ॥ i श्लाघा प्रशंसार्थवादः सा तु मिथ्या विकत्थनम् । जनप्रवादः कौलीनं विगानं वचनीयता || २७० स्यादवर्ण उपक्रोशो वादो निःपर्यपात्परः । गर्हणा धिक्रिया निन्दा कुत्साक्षेपो जुगुप्सनम् ॥ २७१ आक्रोशाभीपङ्गाक्षेपाः शापः स क्षारणा रते । विरुद्धशंसनं गालिराशीर्मङ्गलशंसनम् ॥ श्लोकः कीर्तिर्यशोऽभिख्या समाज्ञा रुशती पुनः । अशुभा वाक्शुभा कल्या चर्चरी चर्भटी समे२७३ यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् | आपृच्छालापः संभाषोऽनुलापः स्यान्मुहुर्वचः २७४ अनर्थकं तु प्रलापो विलापः परिदेवनम् । उल्लापः काकुवागन्योन्योक्तिः संलापसंकथे ॥ २७५ विप्रलापो विरुद्धोक्तिरपलापस्तु निह्नवः । सुप्रलापः सुवचनं संदेशवाक्तु वाचिकम् || २७६ आज्ञा शिष्टिर्निराङ्किभ्यो देशो नियोगशासने । अववादोऽप्यथाहूय प्रेषणं प्रतिशासनम् ॥ २७७
२६३
२६४
२६५
२६६
२६७
२६८
२६९
२७२
१. कडिन्दिका च. २. यौगिकत्वात् असत्यम्, सत्येतरत्, इत्यादि. २. तेन निर्वादः, परिवादः, अपवादः. ४. गहपि. ५. जुगुप्सापि ६. समाख्या ७ रिशती. ८. कात्या च. ९. तेन निर्देश:, आदेशः, निदेश:.