________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४
अभिधान संग्रह:ह: --- ६ अभिधानचिन्तामणिः ।
२२५
बलदेवो वलभद्रो नीलवस्त्रो ऽच्युताग्रजः । मुसलं त्वस्य सौनन्दं हलं संवर्तकाद्दयम् ॥ लक्ष्मीः पद्मारमा यी मा ता सा श्रीः कमलेन्दिरा । हरिप्रिया पद्मवासा क्षीरोदतनयापि च ॥ २२६ मदनो जराभीरुरनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः । मधुदीपमा मधुसारथिः स्मरो विषमायुधो दर्पककाम हेच्छयाः ॥ प्रद्युम्नः श्रीनन्दनच कंदर्पः पुष्पकेतनः । पुष्पाण्यस्येषुचापाखाण्यरी शंकरशूर्पकौ ॥ केतनं मीनमकरो बाणाः पञ्च रतिः प्रिंया । मनः शृङ्गारसंकल्पात्मानो योनिः सुहृन्मधुः || सुतोऽनिरुद्धो झपाङ्ग 'उषेशो ब्रह्मसूश्च सः । गरुडः शाल्मल्यरुणावरजो विष्णुवाहनः || सौपर्णेयो वैनतेयः सुपर्णसर्पारातिर्वज्रजिद्रतुण्डः । पक्षिखामी काश्यपिः स्वर्णकायस्ताक्ष्यैः कामायुर्गरुत्मान्सुधाहृत् ॥
Acharya Shri Kailassagarsuri Gyanmandir
२२७
२२८
For Private and Personal Use Only
२२९
२३०
२३१
२३२
२३३
२३४
२३५
२३७ २३८
बुद्धस्तु सुतो धर्मधातुविकालविज्जिनः । बोधिसत्त्वो महाबोधिरार्यः शास्ता तथागतः ॥ पञ्चज्ञानो पडभिज्ञो दशार्हो दशभूमिग: । चतुस्त्रिंशज्जातकज्ञो दशपारमिताधरः ॥ द्वादशाक्षो दशवलस्विकारः श्रीघनाद्वयौ । समन्तभद्रः संगुप्तो दयाकूर्ची विनायकः ॥ मारलोक खर्जिर्मराजो विज्ञानमातृकः । महामैत्रो मुनीन्द्रश्च बुद्धाः स्युः सप्त ते लमी ॥ विपश्यी शिखी विश्वभूः क्रकुच्छन्दश्च काञ्चनः । काश्यपश्च सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः ॥२३६ तथा राहुलसूः सर्वार्थसिद्ध गौतमान्वयः । मायाशुद्धोदन सुतो देवदत्ताजच सः || अलुरा दितिदनुर्जीः पातालौकः सुरारयः । पूर्वदेवाः शुक्रशिष्या विद्यादेव्यस्तु षोडश ॥ रोहिणी प्रज्ञप्ती वज्रशृङ्खला कुलिशाङ्कुशा । चक्रेश्वरी नरदत्ता काल्यथासौ महापरा ॥ २३९ गौरी गान्धारी सर्वाखमहाज्वाला च मानवी । वैरोळ्यात मानसी महामानसिकेति ताः || २४० arrar भारती गौर्गीर्वाणी भाषा सरखती । श्रुतदेवी वचनं तु व्याहारो भाषितं वचः ।। २४१ सविशेषणमाख्यातं वाक्यं स्याद्यन्तकं पदम् । राद्धसिद्धकुतेभ्योऽन्ते आप्तोक्तिः समयागमौ || २४२ आचाराङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक् । पञ्चमं भगवत्यङ्गं ज्ञातधर्मकथापि च ॥ २४३ उपासकान्तकृदनुत्तरोपपातिकाद्देशाः । प्रश्नव्याकरणं चैव विपाकश्रुतमेव च ॥ इत्येकादश सोपाङ्गान्यङ्गानि द्वादश पुनः । दृष्टिवादो द्वादशाङ्गी स्याद्गणिपिटकाहुया || परिकर्मसूत्रपूर्वानुयोग पूर्वगत चूलिकाः पथ । पुष्टिवादभेदाः पूर्वाणि चतुर्दशापि पूर्वगते || उत्पाद पूर्वमग्रायणीयमथ वीर्यतः प्रवादं स्यात् । अस्तेर्ज्ञानात्सत्यात्तदात्मनः कर्मणश्च परम् ॥
२४४
२४५
२४६
२४७
१. ई, आ, इति नामद्वयम्; 'या' इलखण्डं च २. यौगिकत्वात् मनसिशयः ३. पुष्पेषुः कुसुमबाणः, पुष्पचापः, कुसुमधन्वा, पुप्पास्त्रः, कुसुमायुधः, इति फलितम्. ४. तेन शंकरारिः, शूर्पकारि: ५ तेन मीनकेतनः, मकरध्वजः, झषध्वजः, मकरकेतनः. ६. तेन पञ्चवाणः, विषमेषुः ७. तेन रतिवरः, रतिपतिः . ८. तेन मनोयोनिः, चेतोभवः, शृङ्गारयोनिः शृङ्गारजन्मा, संकल्पयोनिः, स्मृतिभूः, आत्मयोनिः, आत्मभूः . ९. तेन मधुमुहृत्, चैत्रसखः १०. यौगिकत्वात् उपारमणः. ११. गरुल:. १२. जित्पदं मारप्रभृतिनान्वेति . १३ . सुतपदं माययाप्यन्वेति; यौगिकत्वात् शौद्धोदनिः १४. जपदं दितिपदेनाप्यन्वेति ; यौगिकत्वात् दैतेयाः, दानवाः, इत्यादयः. १५. अन्तशब्दः प्रत्येकं राद्धादिभ्यः परो योज्यः. १६. तथा च उपासकृद्दशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा.