________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः ।
लोलपो लोलभी लोभस्तृष्णा लिप्सा वशः स्पृहा । काङ्ग्राशंसागर्धवाञ्छाशेच्छेहातृमनोरथाः ॥ ४३० कामोऽभिलापोऽभिध्या तु परस्वेहोद्धतः पुनः । अविनीतो विनीतस्तु निभृतः प्रश्रितोऽपि च ।। ४३१ विधये विनयस्थः म्यादाश्रवो वचनेस्थितः । वश्यः प्रणेयो धृष्टस्तु वियातो धृणुधृष्णजौ ॥ ४३२ वीक्षापन्नो विलक्षोऽथाटे शालीनशारदौ । शुभंयुः शुभसंयुक्तः म्यादयुरहंकृतः ॥ ३३ कामकः कमिता कम्रोऽनुकः कामयिताभिकः । कामनः कमरोऽभीकः पञ्चभद्रस्तु विप्लुतः ॥ ४३४ व्यमनी हर्पमाणम्तु प्रमना दृष्टमानसः । विकुर्वाणो विचेतास्तु दैरन्तविपरो मनाः ॥ ४३५ मत्ते शौण्डोत्कटीवा उत्कम्तमक उन्मनाः । उत्कण्टि तोऽभिशस्ते तु वाच्यक्षारितदृषिताः ।। ४३६ गुणैः प्रतीते बाहतलक्षणः कृतलक्षण: । निर्लक्षणस्तु पाण्डुरपृष्टः मंकमकोऽस्थिरे ।। ४२७ तृष्णांशीलस्तु तृष्णीको विवशोऽनिष्टदुष्टधीः । बद्धो निगडितो नद्धः कीलितो यत्रितः सितः॥४३८ संदानितः संयतश्च स्याद दानं तु बन्धनम् । मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ ४३९ प्रतिक्षिप्तोऽधिक्षिपोऽवकृष्टनिष्कासितौ समौ । आत्तगन्धेऽभिभूतोऽपध्वस्ते न्यकृतधिकृतौ ।। ४४० निकृतम्तु विप्रकृतो न्यकारस्तु तिरस्क्रिया । परिभावो विपकारः पॅरापर्यभितो भवः ॥ १४५ अत्याकारो निकारश्च विप्रलब्धस्तु वश्चितः । स्वप्नक्शयालुनिद्रालघूणिते प्रचलायितः ॥ ४४२ निद्राणः शयितः सुप्तो जागरूकम्तु जागरी । जागर्या म्याज्जागरणं जागरा जागरोऽपि च ॥४४३ विष्वगञ्चति विष्वद्यदेवद्यङ्देवमभनि | महाश्चति तु सध्यङ् स्यात्तिर्यङ् पुनस्तिरोऽवति ॥ ४४४ मंशयालुः संशयिता गृहयालुब्रहीतरि । पतयालः पातुकः स्यात्समौ रोचिष्णुरोचनौ ।। ४४५ दक्षिणाईस्तु दक्षिण्यो दक्षिणीयोऽय दण्डितः । दापितः साधितोऽय॑स्तु प्रतीक्ष्यः पूजितोऽर्हितः४४६ नमस्यितो नममितापचितावञ्चितोऽर्चितः । पूजाहणासपर्या; उपहारवली समौ ॥ ४४७ विवो विहल: स्थल: पीवा पीनश्च पीवरः । चक्षुष्यः सुभगो द्वेष्योऽक्षिगतोऽथांसलो बली ॥४४८ निर्दिग्धो मांसलचोपचिनोऽथ दुर्बलः कृशः । आमः क्षीणस्तनुश्छातस्तलिनामांसपेलवाः ॥ ४४९ पिण्डिलो बृहत्कुक्षिस्तुन्दितुन्दिकतुन्दिलाः । उदर्युदग्लेि विग्वधिरत्रुविना अनासिके ॥ ४५० नतनामिकेऽवनाटोऽवटीटोऽवभ्रटोऽपि च । खरणास्तु खरणसो नःक्षुद्रः क्षुद्रनासिकः ॥ ४५१ बुरणाः स्यातबुग्णस उन्नसस्तूप्रनामिकः । पङ्गुः श्रोणः खलतिस्तु खल्वाट ऐन्द्रलुप्तिकः ॥ ४५२ शिपिविष्टो बभ्रुग्ध काणः कनन एकटक । पृश्निग्ल्पतनौ कुठजे गडुलः कुकरे कुणिः ॥ ४५३ निवर्सः बटनः खर्वः खर्वशाखश्च वामनः । अकर्ण एडो बधिरो दुश्चर्मा तु द्विनग्नकः ॥ ४५४ वण्डश्च शिपिविष्टश्च खोडखोगे तु खनके । विकलाङ्गस्तु पोगण्ड ऊर्ध्वज़ुरूर्ध्वजानुकः ॥ ४५५ अवज्ञश्चाप्यच प्रजुप्रज्ञौ विरल जानुके । संजुसंज्ञौ युतजानौ बलिनो वलिभः समौ ॥ ४५६ उदग्रदन्दन्तुरः स्यात्पलम्वाण्डस्तु मुष्करः । अन्धो गताक्ष उत्पश्य उन्मुग्वोऽधोमुखम्बवाङ् ॥ ४५७ मुण्डस्तु मुण्डितः केशी केशवः केशिकोऽपि च । वलिरः केकरो वृद्धनाभौ तुण्डिलतुण्डिभौ ४५८ आमयाव्यपटुरानो ग्लास्तविकृत आतुरः । व्याधितोऽभ्यमितोऽभ्यान्तो दद्रुरोगी तु दगुणः ।। ४५९ पामनः कच्छरस्तुल्यौ सातिसारोऽतिसारकी । वातकी वातरोगी स्याच्छेमल: श्रेष्मणः कफी ४६०
2. होऽपि. २. मनोगवी च. ३. कमनोऽपि. ४. तेन दुर्भनाः, अन्तर्मना:. विमनाः. ५. आक्षारितोऽपि. ६. अनिष्टा दुष्टा च वीर्यम्य. ७. तेन पराभवः, परिभवः, अभिभवः. ८. जागांरेतोऽपि. ९. सांशयिकोऽपि. ५०. अपचाथिता -पि. ११. ग्यलतोऽपि. १२. न्युजोऽपि. १३. रोगितोऽपि. १४. 'पाभरः' इत्येके.
For Private and Personal Use Only