________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधाचिन्तामणिः । क्लिन्न नेत्रे चिल्लचुल्ली पिल्लोऽथार्शोयुगर्शसः । मूर्छिते मूर्तमूर्छालौ सिध्मलस्तु किलासिनि ।। ४६५ पित्तं मायुः कफः श्लेष्मा बलाशः स्नेहभूः खटः । रोगो रुजा रुगातको मान्द्यं व्याधिरपाठवम्॥४६२ आम आमय आकल्यमुपतापो गदः समाः । क्षयः शोषो राजयक्ष्मा यक्ष्माथ क्षुक्षुतं क्षवः ।।४६३ कामस्तु क्षवथः पामा ग्वसः कविचिका । कण्डः कण्ड्रयनं खर्जुः कण्ड्रयाथ क्षतं त्रणः।।४६४ अमरीम अणतुश्च रूढवणपदं किणः । श्रीपदं पादवल्मीकः पादस्फोटो विपादिका ॥ ४६५ स्फोटकः पिडको गण्डः पृष्टप्रन्धिः पुनर्गड्डुः । श्वित्रं स्यात्पाण्डुरं, कुष्टं केशनं विन्द्रलुप्तकम्॥४६६ मिथ्म किलासं त्वक्पुष्पं सिध्मं कोटस्तु भैण्डलम् । गलगण्डे गण्डमाला रोहिणी तु गलाङ्करः४६७ हिक्का हेका च हल्लासः प्रतिश्यायस्तु पीनसः । शोथस्तु श्वयथुः शोफे दुर्नामाझे गुदाङ्करः ।। ४६४ छर्दे प्रच्छर्दिका छर्दिर्वमथुर्वमनं वमिः । गुल्मे स्यादुदरग्रन्धिरुदावर्तो गुदग्रहः ॥ गतिर्नाडीव्रणे वृद्धिः कुरुण्डश्चाण्डवर्धने । अइमरी स्यान्मूत्रकृच्छे प्रमेहो बहुमूत्रता ॥ ४७० अनाहस्तु निवन्धः स्याद्गृहणी रुक्प्रवाहिका । व्याधिप्रभेदा विद्रधिभगंदरज्वरादयः ॥ ४७१ दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्मकः । रोगहार्यगदंकारो भेषजं तन्त्रमौषधम् ॥ ४७२ भैषज्यमगदो जायुश्चिकित्सा रुक्प्रतिक्रिया । उपचर्योपचारौ च लङ्घनं वपतर्पणम् ॥ जालिको विषभिषक्स्वास्थ्यं वार्तमनामयम् । सह्यारोग्ये पल्लाघवार्तकल्यास्तु नीरुजि ॥ ४७४ कमया विभवान्वेपी पार्श्वकः संधिजीवकः । सत्कृत्यालंकृतां कन्यां यो ददाति स कदः।। ४७५ चपलश्चिकुगे नीली गगस्तु स्थिरसौहदः । ततो हरिद्रारागोऽन्यः सान्द्रस्निग्धस्तु मेदुरः ॥ ४७६ गेहेनर्दी गेहेशरः पिण्डीशूरोऽम्तिमान्धनी । स्वस्थानस्थः परद्वेषी गोष्टश्वोऽथापदि स्थितः ॥ ४७७ आपन्नोऽथापद्विपत्तिविपत्स्निग्धस्तु वत्सलः । उपाध्यभ्यागारिको तु कुटुम्बव्यापृते नरि ॥ ४७८ जैबातृकस्तु दीर्घायुस्त्रामदायी तु शङ्करः । अभिपन्नः शरणार्थी कारणिकः परीक्षकः ॥ ४७९ ममर्धकस्तु बरदो वातीनाः मंघजीविनः । सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः ॥ ४८० सामाजिकाः सभा संसत्समाजः परिपत्मदः । पर्षसमज्यागोष्ठयास्था आस्थान समितिघंटा ||४८१ मांवत्सरो ज्योतिषिको मौहृतिको निमित्तवित् । दैवज़गणकादेशिज्ञानिकार्तान्तिका अपि ॥ ४८२ विप्रनिकेक्षणिकौ च सैद्धान्तिकस्तु तान्त्रिकः । लेखकेऽक्षरपूर्वाः स्युश्चणजीवकचञ्चवः ॥ ४८३ वार्णिको लिपिकरश्चाक्षरन्यासे लिपिलिविः । मषिधानं मषिकूपी मलिनाम्बु मषिर्मसिः ॥ ४८४ कुलिकस्तु कुलश्रेष्ठी सभिको हातकारकः । कितवो द्यूतकृद्धर्तोऽक्षधूर्तश्चाक्षदेविनि ॥ ४८५ दुगेदरं कैतवं म्यादयूतमक्षवती पणः । पाशकः पासकोऽसश्च देवनस्तत्पणो ग्लहः ॥ ४८६ अष्टापदः शारिफलं शार: शारिश्च ग्वेलनी । परिणायस्तु शारीणां नयनं स्यात्समन्ततः ॥ ४८७ ग्ममायः प्राणिगृतं व्यालग्राह्याहि तुण्डिकः । म्यान्मनोजवसस्ताततुल्यः शास्ता तु देशकः ॥ ४८८ सुकृती पुण्यवान्यन्यो मित्रयुमित्रवत्सलः । शेमंकरोऽरिष्टतातिः शिवतातिः शिवंकरः ॥ ४८९ श्रद्धालुरास्तिकः श्राद्धो नास्तिकतद्विपर्यये । वैगङ्गिको विगगा) वीतदम्भस्त्वकल्कनः ॥ ४९० प्रणाय्योऽसंमतोन्वेष्टानुपद्यथ महः क्षमः । शक्तः प्रभूष्णु तात्तस्त्वाविष्टः शिथिलः श्लथः ॥ ४९१
१. नान्त आवन्तश्च. २. विस्कोटापि. ३. मण्डलकमपि. ४. आक्षपटलिकोऽपि. ५. पारिषद्या अपि. ६. मौहूर्तोऽपि. ७. नैमित्त नैमित्तिकावपि. ८. मनोरमायां तु 'चञ्चः' उकारद्वयवान्' इत्युक्तम. ९. लिविकरोऽपि. १०. मपी, मसी. ११. शारिफलकोऽपि.
For Private and Personal Use Only