Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२
अभिधान संग्रह: - ६ अभिधानचिन्तामणिः |
७७०
७७२
७७३
बाहुवा बाहुलं स्याज्जालिका वङ्गरक्षणी । जालप्रायायसी स्यादायुधीयः शत्रजीविनि ॥ ७६९ काण्डष्टष्टायुधिकौ च तुल्यौ प्रासिक कौन्तिकौ । पारश्वधिकस्तु पारश्वधः परश्वधायुधः || स्युनैस्त्रिंशिक शाक्तीकयाष्ट्रीकारत त्तदायुधाः । तूणी धेनुर्भृद्धानुष्कः स्यात्काण्डीरस्तु काण्डवान् ||७७१, कृतहस्तः कृतपुङ्खः सुप्रयुक्तशरो हि यः । शीघ्रवेधी लघुहस्तोऽपराद्धेषुस्तु लक्ष्यतः ॥ च्युतेपुर्दृवेधी तु दुरापाल्यायुधं पुनः । हेतिः प्रहरणं शस्त्रमस्त्रं तच्च चतुर्विधम् || मुक्तं द्विधा पाणियत्रमुक्तं शक्तिशरादिकम् | अमुक्तं शस्त्रिकादि स्याद्यष्ट्याद्यं तु द्वयात्मकम् || ७७४ धनुश्चापोऽस्त्रमिष्वासः कोदण्डं धन्व कार्मुकम् । द्रुणासौ लस्तकोऽस्यान्तरयं त्वर्तिरटन्यपि ॥ ७७६ मात्र जीवा गुणो गन्या शिक्षा वाणासनं गुणा । शिञ्जिनी ज्या च गोधा तु तलं ज्याघातवारणम् ॥७७६ स्थानान्यालीढवैशाखप्रत्यालीढानि मण्डलम् । समपादं च वेध्यं तु लक्ष्यं लक्षं शरव्यकम् ॥ ७७७ वाणे guafaraौ खगगार्धपक्षौ काण्डाशुगप्रदरसायकपत्रवाहाः । पत्रीवजिह्मगशिलीमुखकङ्कपत्ररोपाः कलम्बशरमार्गणचित्रपुङ्खाः ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रक्ष्वेडनः सर्वलोहो नाराच एषणश्च सः । निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ ॥ बाणमुक्तिर्व्यवच्छेदो दीप्तिर्वेगस्य तीव्रता | क्षुरप्रतलार्धेन्दुतीरामुख्यास्तु तद्भिदः || पक्षी वाजः पत्रणा तन्यासः पुङ्खस्तु कर्तरी । तूणो निषङ्गस्तूणीर उपासङ्गः शराश्रयः ॥ शरधिः कलापोऽप्यथ चन्द्रहासः करवालनिस्त्रिंशकृपाणखङ्गाः । तरवारिकौक्षेयक मण्डलामा असिॠष्टिरिष्टी त्सरुरस्य मुष्टिः ||
प्राणः स्थाम तरः पराक्रमबलद्युन्नानि शौर्यौजसी
शुष्मं शुष्म च शक्तिरूर्जसहसी युद्धं तु संख्यं कलिः |
७८२
७८३
७८४
७८६ ७८७
प्रत्याकारः परीवारः कोशः खङ्गपिधानकम् । अड्डनं फलकं चर्म खेटकावरणस्राः || अस्य मुष्टिस्तु संग्राहः क्षुरी छुरी कृपाणिका । शरूयसेर्धेनुपुत्र्यौ च पत्रपालस्तु सायता ॥ दण्डो यष्टिश्च लगुडः स्यादीली करवालिका । भिन्दिपाले सृगः कुन्ते प्रासोऽथ द्रुघणो वनः ७८५ मुद्रः स्यात्कुठारस्तु परशुः पशुपर्श्वधौ । परश्वधः स्वधितिश्च परिघः परिघातनः ॥ सर्वला तोमरे शल्यं शङ्को शुलेविशीर्षकम् । शक्ति पट्टिशदुः स्फोटचक्राद्याः शस्त्रजातयः ॥ खुरली तु श्रमो योग्याभ्यासस्तद्भूः खलूरिका | सर्वाभिसारः सर्वोचः सर्वसंहननं समाः || ७८८ लोहाभिसारो दशम्यां विधिर्नोराजनात्परः । प्रस्थानं गमनं व्रज्याभिनिर्याणं प्रयाणकम् ॥ यात्राभिषेणनं तु स्यात्सेनयाभिगमो रिपौ । स्यात्सुहद्बलमासारः प्रचक्रं चलितं बलम् ॥ प्रसारस्तु प्रसरणं तृणकाष्टादिहेतवे । अभिक्रमो रणे यानमभीतस्य रिपून्प्रति ॥ अभ्यमित्रयोऽभ्यमित्रीयोऽभ्यमित्रीणोऽभ्यरि व्रजन् । स्यादुस्वानुरसिल उर्जरूयुर्जस्वलौ समौ ॥७९२ सांगीनों रणे साधुजेता जिष्णुश्च जित्वरः । जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके ॥ ७९३ वैतालिका बोध करा अधिकाः सौखसुप्तिकाः । घाण्टिकाश्चाक्रिकाः सूतो बन्दी मङ्गलपाठकः ॥ ७९४ मग मगधः संशप्तका युद्धानिवर्तिनः । नग्नः स्तुतित्रतस्तस्य ग्रन्थो भोगावली भवेत् ॥ ७९६
७८९
७९०
७९१
७७८
७७९
७८०
७८१
For Private and Personal Use Only
१. निपङ्गीत्यपि. २. यौगिकत्वात् धनुर्धरः, धन्वी, धनुष्मानित्यादयः ३. धनूरपि. ४. स्फरकोऽपि. ५. असिधेनुः, असिपुत्री ६. तरवालिकेत्यन्ये ७, पलिघोऽपि ८. सौखशायनिक-सौखसुप्तिका पि.
९. ऊर्गपि.

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313