Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 148
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८ अभिधान संग्रह: --- ६ अभिधानचिन्तामणिः । त्रघ्नो हंसचित्रभानुर्विवस्वान्सूरस्त्वष्टा द्वादशात्मा च हेलिः । मित्रो ध्वान्तारातिरब्जांशुहस्तञ्चाजाहवन्धिवः सप्तसप्तिः ॥ दिवादिनाहर्दिवसप्रभाविभाभासः करः स्यान्मिहिरो विरोचनः । ग्रहाच्जिनीगोद्युतित्रिकर्तनो हरिः शुचीनौ गगनादुजाध्वगौ ॥ हरिदश्वो जगत्कर्मसाक्षी भास्वान्विभावसुः । त्रयीतनुर्जगञ्चक्षुस्तपनोऽरुणसारथिः ॥ गेचिरुस्ररुचिशोचिरंशुगो ज्योतिरचैिरुपधृत्य भोशवः । प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुवृणिरश्मिपृश्रयैः ॥ पाददीधतिकरद्युतिद्युतो रुग्विरोककिरण विपित्विषः । भाः प्रभावसुगभस्तिभानवो भा मयूखमहसी छविर्विभा ॥ १०० १०२ १०३ प्रकाशस्तेज उद्दयोत आलोको वर्च आतपः । मरीचिका मृगतृष्णा मण्डलं तूप सूर्यकम् ॥ १०१ परिधिः परिवेषश्च सूरसूतस्तु काश्यपिः । अनूरुविनतासूनुररुणो गरुडाग्रजः ॥ रेवन्तस्त्वर्करेतोजः प्लवगो हयवाहनः । अष्टादश माठराद्याः सवितुः परिपार्श्वकाः ॥ चन्द्रमाः कुमुदबान्ध॑वो दशश्वेतैवाज्यमृतसूस्तिथिप्रणीः । कौमुदीकुमुदिनीभदक्षजारोहिणीद्विजनिशौषधीपतिः ॥ targatsar कलाशरौणच्छायादिन्दुर्विधुरत्रिहेग्ज: । राजा निशो रत्नकरौ च चन्द्रः सोमोऽमृतश्वेतहिमद्युतिग्लौः ॥ Acharya Shri Kailassagarsuri Gyanmandir ९७ ९८ For Private and Personal Use Only ९९ १०४ १०५ १०८ षोडशोंऽशः कला चिह्नं लक्षणं लक्ष्म लाञ्छनम् । अङ्गः कलङ्कोऽभिज्ञानं चन्द्रिका चन्द्रगोलिका १०६ चन्द्रातपः कौमुदी च ज्योत्स्ना विम्बं तु मण्डलम् । नक्षत्रं तारका ताराज्योतिषी भमुटु ग्रहः ॥ १०७ धिष्ण्यमृक्षमथाश्विन्यश्वकिनी दखदेवता । अश्वयुग्वालिनी चाथ भरणी यमदेवता ॥ कृत्तिका बहुलाश्चाग्निदेवा ब्राह्मी तु रोहिणी । मृगशीर्ष मृगशिरो मार्गश्चान्द्रमसं मृगः ॥ इल्वलस्तु मृगशिरःशिरस्थाः पञ्च तारकाः । आर्द्रा तु कालिनी रौद्री पुनर्वसू तु यामकौ ॥ आदित्यौ च पुष्पस्तिष्यः सिध्यच गुरुदैवतः । सार्पोऽश्लेषा मत्रा पित्र्या फाल्गुनी योनिदेवता ॥ १११ सा तूत्तरार्यमदेवा हस्तः सवितृदैवतः । त्वाष्ट्री चित्रानिली स्वातिर्विशाखेन्द्राग्निदेवताः ॥ ११२ १०९ ११० १. तालव्यादिरित्यन्ये. २. यौगिकत्वात् 'तिमिरारिः' इत्यादयः ३. 'हस्त' शब्द: प्रत्येकमन्जादिनान्वेति ; यौगिकत्वात् पद्मपाणिः, गभस्तिपाणि:' इत्यादयोऽपि ४. 'वान्धव' शब्द: प्रत्येकं चक्रादिभिरन्वेति; यौगिकत्वात् 'चक्र - वाकबन्धुः, 'पद्मबन्धुः, दिनबन्धुः' इत्यादयः ५. 'कर' शब्द: प्रत्येकं दिवादिभिरन्वेति यौगिकत्वात् 'वासरकृत्, दिनप्रणीः, दिनकृत्,' इत्यादयः. ६. पतिशब्दः प्रत्येकं ग्रहादिभिरन्वेति ; यौगिकत्वात् - प्रदेशः, पद्मिनीशः, त्विषामीशः, इत्यादयोऽपि. ७. 'गगन' शब्द: प्रत्येकं ध्वजादिनान्वेति ; यौगिकत्वात् 'नभः केतनम् नमः पान्थ : ' इत्यादयः. ८. ‘साक्षिन्’शब्दः प्रत्येकमन्वेति ९. अभीपुरिति गौड : १०. पृष्णिरित्येके; वृष्णिरित्यन्ये. ११. यौगिकत्वात् 'कैरवबन्धुः, कुमुदसुहृत्' इत्यादयोऽपि १२. 'वाजिन् 'शब्दः प्रत्येकमन्वेति यौगिकत्वात् 'श्वेताश्वः, दशाश्वः' इत्यादयः. १३. 'पति' शब्द : कौमुद्यादिभिरन्वेति ; यौगिकत्वात् 'ज्योत्स्नेशः, कुमुद्वतीशः, दाक्षायणीशः ' इत्यादयः. १४. समुद्रनवनीतमपि १५. 'भृत् 'शब्द: प्रत्येकं कलादिरन्वयः ; यौगिकत्वात् ‘छायाङ्कः' इत्यादयः. १६. अत्रिनेत्रप्रसूतः इत्यादय: १७. 'निशा 'शब्दः प्रत्येकं संबध्यते; यौगिकत्वात् 'निशामणिः, रजनीकर : ' इत्यादयः. १८. ' द्युति'शब्दः प्रत्येकममृतादिभिः संबध्यते; यौगिकत्वात् 'सुधांशुः सितांशुः शीतांशुः इत्यादयः. १९. 'इन्का' इसपि.

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313