________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८
अभिधान संग्रह: --- ६ अभिधानचिन्तामणिः ।
त्रघ्नो हंसचित्रभानुर्विवस्वान्सूरस्त्वष्टा द्वादशात्मा च हेलिः । मित्रो ध्वान्तारातिरब्जांशुहस्तञ्चाजाहवन्धिवः सप्तसप्तिः ॥ दिवादिनाहर्दिवसप्रभाविभाभासः करः स्यान्मिहिरो विरोचनः । ग्रहाच्जिनीगोद्युतित्रिकर्तनो हरिः शुचीनौ गगनादुजाध्वगौ ॥ हरिदश्वो जगत्कर्मसाक्षी भास्वान्विभावसुः । त्रयीतनुर्जगञ्चक्षुस्तपनोऽरुणसारथिः ॥ गेचिरुस्ररुचिशोचिरंशुगो ज्योतिरचैिरुपधृत्य भोशवः । प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुवृणिरश्मिपृश्रयैः ॥ पाददीधतिकरद्युतिद्युतो रुग्विरोककिरण विपित्विषः । भाः प्रभावसुगभस्तिभानवो भा मयूखमहसी छविर्विभा ॥
१००
१०२ १०३
प्रकाशस्तेज उद्दयोत आलोको वर्च आतपः । मरीचिका मृगतृष्णा मण्डलं तूप सूर्यकम् ॥ १०१ परिधिः परिवेषश्च सूरसूतस्तु काश्यपिः । अनूरुविनतासूनुररुणो गरुडाग्रजः ॥ रेवन्तस्त्वर्करेतोजः प्लवगो हयवाहनः । अष्टादश माठराद्याः सवितुः परिपार्श्वकाः ॥ चन्द्रमाः कुमुदबान्ध॑वो दशश्वेतैवाज्यमृतसूस्तिथिप्रणीः । कौमुदीकुमुदिनीभदक्षजारोहिणीद्विजनिशौषधीपतिः ॥ targatsar कलाशरौणच्छायादिन्दुर्विधुरत्रिहेग्ज: । राजा निशो रत्नकरौ च चन्द्रः सोमोऽमृतश्वेतहिमद्युतिग्लौः ॥
Acharya Shri Kailassagarsuri Gyanmandir
९७
९८
For Private and Personal Use Only
९९
१०४
१०५
१०८
षोडशोंऽशः कला चिह्नं लक्षणं लक्ष्म लाञ्छनम् । अङ्गः कलङ्कोऽभिज्ञानं चन्द्रिका चन्द्रगोलिका १०६ चन्द्रातपः कौमुदी च ज्योत्स्ना विम्बं तु मण्डलम् । नक्षत्रं तारका ताराज्योतिषी भमुटु ग्रहः ॥ १०७ धिष्ण्यमृक्षमथाश्विन्यश्वकिनी दखदेवता । अश्वयुग्वालिनी चाथ भरणी यमदेवता ॥ कृत्तिका बहुलाश्चाग्निदेवा ब्राह्मी तु रोहिणी । मृगशीर्ष मृगशिरो मार्गश्चान्द्रमसं मृगः ॥ इल्वलस्तु मृगशिरःशिरस्थाः पञ्च तारकाः । आर्द्रा तु कालिनी रौद्री पुनर्वसू तु यामकौ ॥ आदित्यौ च पुष्पस्तिष्यः सिध्यच गुरुदैवतः । सार्पोऽश्लेषा मत्रा पित्र्या फाल्गुनी योनिदेवता ॥ १११ सा तूत्तरार्यमदेवा हस्तः सवितृदैवतः । त्वाष्ट्री चित्रानिली स्वातिर्विशाखेन्द्राग्निदेवताः ॥ ११२
१०९
११०
१. तालव्यादिरित्यन्ये. २. यौगिकत्वात् 'तिमिरारिः' इत्यादयः ३. 'हस्त' शब्द: प्रत्येकमन्जादिनान्वेति ; यौगिकत्वात् पद्मपाणिः, गभस्तिपाणि:' इत्यादयोऽपि ४. 'वान्धव' शब्द: प्रत्येकं चक्रादिभिरन्वेति; यौगिकत्वात् 'चक्र - वाकबन्धुः, 'पद्मबन्धुः, दिनबन्धुः' इत्यादयः ५. 'कर' शब्द: प्रत्येकं दिवादिभिरन्वेति यौगिकत्वात् 'वासरकृत्, दिनप्रणीः, दिनकृत्,' इत्यादयः. ६. पतिशब्दः प्रत्येकं ग्रहादिभिरन्वेति ; यौगिकत्वात् - प्रदेशः, पद्मिनीशः, त्विषामीशः, इत्यादयोऽपि. ७. 'गगन' शब्द: प्रत्येकं ध्वजादिनान्वेति ; यौगिकत्वात् 'नभः केतनम् नमः पान्थ : ' इत्यादयः. ८. ‘साक्षिन्’शब्दः प्रत्येकमन्वेति ९. अभीपुरिति गौड : १०. पृष्णिरित्येके; वृष्णिरित्यन्ये. ११. यौगिकत्वात् 'कैरवबन्धुः, कुमुदसुहृत्' इत्यादयोऽपि १२. 'वाजिन् 'शब्दः प्रत्येकमन्वेति यौगिकत्वात् 'श्वेताश्वः, दशाश्वः' इत्यादयः. १३. 'पति' शब्द : कौमुद्यादिभिरन्वेति ; यौगिकत्वात् 'ज्योत्स्नेशः, कुमुद्वतीशः, दाक्षायणीशः ' इत्यादयः. १४. समुद्रनवनीतमपि १५. 'भृत् 'शब्द: प्रत्येकं कलादिरन्वयः ; यौगिकत्वात् ‘छायाङ्कः' इत्यादयः. १६. अत्रिनेत्रप्रसूतः इत्यादय: १७. 'निशा 'शब्दः प्रत्येकं संबध्यते; यौगिकत्वात् 'निशामणिः, रजनीकर : ' इत्यादयः. १८. ' द्युति'शब्दः प्रत्येकममृतादिभिः संबध्यते; यौगिकत्वात् 'सुधांशुः सितांशुः शीतांशुः इत्यादयः. १९. 'इन्का' इसपि.