________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
अभिधानसंग्रहः-२ त्रिकाण्डशेषः ।
४३८
विद्रवस्तु शृगाली स्यादाघातस्तु वधस्थली । कदनं मारणं मन्यः सौप्तिकं रात्रिमारणम् ॥ ४३४ निपातो भूमिलाभश्च मृत्युरप्यथ मारकः । मरको मारिरुत्पातः शवस्तु क्षितिवर्धनः ॥ ४३५ पञ्चावस्थः केटः स्थालः श्मशानं तु शयानकम् । रुद्राक्रीडो दाहसरः संस्क्रिया सक्रिया समे ॥ ४३६ चिता काष्टमटी चैत्यं चिताचूडकमिष्यते । चित्तं चाचान्त्यशय्यायां खाटिवारूढ इत्यपि ॥ ४३७ उपग्रहस्तु प्राहः स्याद्वन्दी करमरीत्यपि ॥
इति क्षत्रियवर्गः ॥ ८॥ तृष्णा धनपिशाची स्याद्वा(प्यं धान्यवर्धने । प्रंमार्यमृणमर्थानां प्रयोगः स्यान्मलाम्लिका ॥ ४३९ ऋणमुक्तिर्विगणनं क्षेत्रं वाग्टमुच्यते । हलिबृहद्धले मुद्दे हरिनामा बनाग्नुकः ॥ ४४० वासन्तश्चाथ मसुरो मसूगे ब्रीहिकाश्चनः । सर्षपः स्यात्सरिषपः कटुस्नेहश्च तन्तुभः ॥ ४४१ प्रवेटः सितशूकः स्याद्गोधमो म्लेच्छभोजनः । ताम्रवृन्तः कुलत्यः स्यान्निःस्नेहश्चण्डिकातसी ॥ ४४२ मूर्खः पुगपलो मापो गजमापस्तु वर्वटः । फुल्लफाल: शूर्पवाते न स्त्री तितउ चालनी ॥ ४४३ कण्डन्युलखलं प्रस्थः पालिः सूदः पचेलुकः । कुसूलोऽस्त्री ब्रीह्यगारं कन्दुरग्निष्ट उच्यते ॥ ४४४ अलिंजरो ननन्दा स्त्री मृत्स्नाभाण्ड कमुष्टिका । वारासनं वा:सदनं काणनो हण्डिकासुतः ॥ ४४५ कलशी गर्गरी तुल्ये स्याच्छरावस्तु मार्तिकः । शालाजिरः पार्थिवश्च मृत्कांस्यमथ लौहिका ॥४४६ खंग्सोल्लः खरपात्रं शिवाणं काचभाजनम् । काष्टलोही तु वातर्दिीरको दीपकः स्मृतः ॥ ४४७ कटुभङ्गास्तु शुण्ठी स्यात्काञ्जिकं तु तुषोदकम् । गृहाम्ब्लं सिद्धसलिलं रक्षोन्नं धातुनाशनम् ॥४४८ गृहिणी मधुग हिङ्गु गलहत्सूपधूपनम् । घर्षिणीहेमरागिण्यौ हरिद्रा पीतवालुका ॥ ४४९ गण्डोलं स्याद्रुडः स्वादुः पिप्पटा गुडशर्करा । महाश्वेता तु मधुजा प्रयस्तं स्यात्सुसंस्कृतम् ॥ ४५० चिपिटो धान्यचमसश्चित्रापूपश्चरुव्रणः । आलिम्पना तर्पणा दीपनं मण्डोदकं च तत् ॥ ४५१ वटकः पिष्टपूरः स्याद्रतोपायनाचने । प्रहेणकं चाथ पोली पूपली चर्पटी च सा॥ ४५२ सक्तुश्चूर्णक आपूप्यो भक्तं कूरः प्रसादनः । मण्डो ज्येष्टाम्वु खदिका लाजाः पारी तु दोहनी ४५३ निपानं स्त्री गवीतुम्बा निलिम्पा रोहिणी च सा । गव्यज्येष्टं प्रस्तवनं स्याद्दोहापनयः पुमान् ॥ ४५४ अवदोहः पयः क्षीरं प्राँग्गाहें श्रीधनं दधि । कद्वरस्तु दधिखेदो जग्धिर्भोजनभक्षणे ॥ ४५५ देहयात्रा विष्वणनं भुक्तं प्रत्यवसानवत् । कल्यवर्तः प्रातराशः प्रात जनमित्यपि ॥ ४५६ अनडाशाकरो गन्धमैथुनः शक्करिव॒षा । ककुद्मान्पुंगवश्वाथ कण्ठाला जालगोणिका ॥ ४५७ दोग्धा शकृत्करिर्वत्सस्तेषामाटीकनं क्रमः । गवादिकं जीवधनं पलिक्नी बालगर्भिणी ॥ ४५८ कैवाकं गोमयच्छत्रे गोग्रन्थिः शुष्कगोमयम् । करीपश्छगणो हंभा रेभणं च गवां ध्वनौ ॥ ४५९ नैचिकं गोः शिरोदेशो वन्दनीया तु रोचना । मन्थानमन्धतक्राटाः स्यादुष्टः कण्टकाशनः ॥४६० लम्बोष्टाध्वगवासन्तकुलनाशमरुद्विपाः । भोलिबहुकरो वक्रग्रीवो मेषस्तु लोमशः ॥ ४६१
१ 'कटः' ख-ग-व. २ 'स्थानः' क-ख-ग, 'स्थागः' घ. ३ 'शतानकम्' क-घ. ४ 'चित्यं' ख-ग. ५ 'खवि' घ. ६ वारुट' घ, 'वारुच्छ' ख-ग. ७ 'प्रामीत्य' घ, 'प्रमात्य' क-ख-ग. ८ 'कलाम्बिका' घ. ९ 'चण्डिकातनी' क-ख-ग. १० 'पुरीपमो' घ. ११ 'क्वणनो' घ. १२ 'खरसोन्दः' घ. १३ 'गृहणी' क. १४ 'काण्डोलं' क. १५ 'पिप्पडा ख-ग. १६ 'वायने घ. १७ 'करः' घ. १८ 'प्राग्लीढं' ख-ग, 'प्राग्राढं चाधनं घ. १९ 'कवकं' क-ख-ग, 'कराक' व.
For Private and Personal Use Only