________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ काण्डम्-१० शूद्रवर्गः । संफालहुडभेडाश्च मेषी स्याज्जालकिन्यविः । वर्करस्तु लम्बकर्णश्छागो वस्त: शिवाप्रियः ॥ ४६२ अल्पायुर्लघुकायश्च मेनादः पर्णभोजनः । परिक्रमसहो बुको देवानांप्रिय इत्यपि ॥ ४६३ छागी सञ्जा चुलुम्पा स्याच्छङ्कुकर्णस्तु गर्दभः । स्मरस्मर्यश्चिरमेही ग्राम्याश्वो रेणुरूषितः ॥ ४६४ पशुश्चरिः शुद्धजङ्घो रत्नं चारुशिला मणिः । स्वाध्यायी पत्तनवणिरहे 'डावुकोऽश्वविक्रयी ॥ ४६५ सर्वमूल्यं द्यूतवीजं हिरण्यं च कपर्दके । वराटकः पणास्थि स्याद्भास्करः स्फटिकोपलः ॥ ४६६ शालिपिष्टं धौतशिलं गल्बर्कश्च सुसाग्वत् । मसार इन्द्रनीलः स्याद्वैडूर्य वालवायजम् ।। ४६७ बालसूर्यमथो रक्तकन्दलो विद्रुमश्च सः । लतामणिः प्रवालः स्याद्राजपट्टो विराटजः॥ ४६८ कुंरुविन्दः पद्मरागो दधीचास्थि तु हीरकम् । स्वर्ण लोहवरं चाग्निवीजं चाम्पेयमित्यपि ॥ ४६९ रूप्ये श्वेतं रङ्गवीजमिन्दुकान्ते मणीचकम् । ताम्रकं तु लोहितायः सूर्याङ्गं मुनिपित्तलम् ॥ ४७० कंसे तु कांस्यकंसास्थिताम्रार्धमथ मौक्तिकम् । रसोपलं शुक्तिबीजं सिन्दूरं रक्तवालुकम् ॥ ४७१ पारदः सिद्धधातुः स्यादरवीजं च सूतकम् । रङ्गं सुरेभं मृद्वङ्गं कुसुम्भं ग्राम्यकुङ्कुमम् ॥ ४७२ हरिताले तु कयूं गोनर्दो नटसंज्ञकः । दारदं तु हिङ्गुलु स्याद्धिगुलं रक्तपारदम् ॥ ४७२ रसगन्धो गन्धरसो गन्धोरं मसिवर्धनम् । क्षारस्तु स्याद्यवक्षारो यवशूकश्च रेचकः ॥ ४७४ शिलाजतु शिलाव्याधित्रिफला तृफलापि च ॥
४७५ इति वैश्यवर्गः ॥ ९॥ शूद्रस्तु पादजो दासो ग्रामकूटो महत्तरः । मालिकः पुष्पलावः स्यात्कुम्भकारस्तु मृत्करः ॥ ४७६ दण्डभृत्पलगण्डस्तु सुधाजीवी च लेपकः । कायस्थे कूटकृत्पञ्जीकरश्चित्रकरे कृणुः ॥ ४७७ चर्मरः कुरटः पादूकुकलादस्तु गौञ्जिकः । नाडिंधमः स्वर्णतालो वात्सीपुत्रस्तु नापितः ॥ ४७८ चन्द्रिलो नखकुट्टश्च रजकः कर्मकीलकः । कल्यपाल: पानवणिग्देवलस्त्वमरद्विजः ॥ ४७९ अजाजीवस्तु जावालो निष्कश्चण्डाल उच्यते । कुकुरे दीर्घसुरतवान्तादरसनालिहः ॥ ४८० रतत्रणो ग्राममृगस्तथेन्द्रमहकामुकः । कपिलो वक्रपुच्छश्च शयालुरग्तत्रपः ॥ ४८१ शुन्याः स्तन्यं शुनीरं स्याञ्चौरः शङ्कितवर्णकः । स्यात्कुम्भिलश्च प्रचुरपुरुषोऽथ कुजम्भिलः ॥ ४८२ सुरङ्गाहिरधश्चौरो वन्दीकारस्तु माचलः । प्रसह्य चौरश्चिल्लाभः स्त्रीचौगे रतहिण्डकः ॥ ४८३ काव्यचौरश्चन्द्ररेणुः कुड्यच्छेद्यं तु खानिकम् । संधिः सुरङ्गा तद्भेदाः श्रीवत्सगोमुखादयः ॥४८४ कपाललासिका तर्कुस्तकुशाणस्तु झामकः । वर्तनी तर्कुपीठी स्यापिञ्जनं तूलकार्मुकम् ॥ ४८५ तूलः पिचुः पिच तुलं पिञ्जिका तूलनालिका । त्रिषु द्वारापणं सूत्रपर्ण यत्तेन वेष्टयते ॥ ४८६ निर्वेटनं नाडिचीरमेकाष्टी तूलशर्करा । तत्रकाष्टं तुरी स्त्री स्याद्रीष्महासेन्द्रतूलके ॥ ४८७ पन्नद्री पादुका प्राणहिता पादरथीत्यपि । कारावी जङ्गमकुटी भ्रमत्कुट्यथ खर्परा ॥ ४८८ रारित्रा मूर्धखोलं च सैव पत्रपिशाचिका । वासी तु तक्षणी न स्त्री क्रकचं पत्रदारकः ॥ ४८९ मद्यं वरिष्टं मैरेयं कत्तोयं कापिशायनम् । माध्वीकं मधुमाध्वीकं कपिशी काचमालिका ॥ ४९० वीरा दैत्या प्रसन्ना च माधवी गन्धमादनी । गौडी च वाल्कली मध्वासवपकरसौ नरौ ॥ ४९१
१ 'भासुरः' व. २ 'अश्मसारस्त्विन्द्रनीलो' घ. ३ 'वैदूर्य' घ. ४' कुरुविल्लः' घ. ५ 'कूटवित्' क-ख-ग. ६ स्वर्णकारो' घ. ७ 'रतहिण्डिकः' क-ख-ग. ८ 'कपालपासिका' क, 'कपालनालिका' व. 'कोसलासिका' इति योग्यम्, ९ 'सामकः' घ.
For Private and Personal Use Only