________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
अभिधान संग्रह :- -२ त्रिकाण्डशेषः ।
नलिनी नारिकेलस्य सुरा तालस्य तालकी । स्मरासवं मुखसुरं पारी स्त्री पानभाजनम् ॥ शुण्डापानं मदस्थानं द्यूतकृत्कृष्णकोहलः । देवसभ्यस्तु सभिको लग्नकस्तृणमत्कुणः || चक्षुरी तिन्तिडीद्यूते पचनी शारिशृङ्खला । अष्टकाङ्गं नयपीठी नयस्तु जतुपुत्रकः ॥ इति शूद्रवर्गः ॥ १० ॥
इति त्रिकाण्डशेषे द्वितीयं काण्डम् ।
४९२
४९३
४९४
तृतीयं काण्डम् |
४९५
४९६
४९७
५०४
क्षेमंकरोऽरिष्टतातिः स्वद्भकरशंकरौ । आमुष्यायणनिजतौ पुत्रान्नादः कुटीचकः ॥ स्वपुटं विषमं संचारजीवी शरणार्पकः । अभिपन्नः शरण्यार्थी पाण्डुष्पृष्टस्वलक्षणः ॥ उद्भटोड्डामरोत्ताला आविष्टः प्रेतवाहितः । प्रेङ्खोलितस्तरलितस्तृषितस्तर्षितः सतृट् ॥ ऊर्ध्वयोर्ध्वदम तुल्य ग्राम्यो ग्रामेयकः स्मृतः । पराचीनः प्रतीपः स्यात्समीचीनः समञ्जसः || ४९८ स्वस्थानस्थः परान्द्वेष्टि यः स गोष्ठव उच्यते । दाता तु दारुर्मुचिरः स्याद्विदग्धस्तु नागरः ॥४९९ पिङ्गो व्यलीकः पट्प्रज्ञः कामकेलिर्विदूषकः । पीठकेलिः पीठमर्दो भविलश्छिदुरो विटः || ५०० safariust मेधावी मेधिरः समौ । युक्तं परिमिते भीमं त्वाभीले प्रथमः || ५०१ farasara आ याच्छिरस्थो नायकः स्मृतः । स्यादायः शूलिकस्तीक्ष्णकर्मा शोचोऽन हंकृति: ५०२ कुसृत्या विभवान्वेषी पार्श्वकः संधिजीवकः । वाक्याभिधायी पुरुषः पृष्टमांसाद उच्यते ॥ ५०३ भार्याटः स्वस्त्रिया दातान्नार्थं दूषकपांसनौ । धृष्णुर्धृष्णग्दधृग्धृष्टो दशेरः सुप्तधातुकः ॥ देशकः शासिता शास्ता शिक्नुव्यवसायवान् । चकितः शङ्कितो भीतः प्रतियत्नः प्रयत्नवान् ||५०५ आधर्मिकाधार्मिकः स्यात्प्रसृतान्तरितौ समौ । कृपणो दृढमुष्टिः स्याद्देवयुर्धार्मिकः सुकृत् ॥ ५०६ मैनःस्मयो मनोज्ञः स्याचक्षुष्यः प्रियदर्शनः । लडहं भद्रकं न्यूई लगडं चारु बन्धुरम् || ५०७ भट्टारो भगवान्पूज्यः शक्तिप्रतिबलौ समौ । पटुः पाटविको धूर्तः स्थगस्तीक्ष्णस्तु राजधः || ५०८ संबन्धी गुणवान्संयुग्मित्रयुर्मित्रवत्सलः । धर्मार्थकाममोक्षेषु लोकतत्त्वार्थयोरपि ॥ ५०९ षट्सु प्रज्ञास्ति यत्योच्चैः स षट्प्रज्ञ इति स्मृतः । मध्यस्थस्तु विष्टः स्याद्भुग्नपृष्टस्त्वसंमुखः ॥ ५१० स्यात्ककथिकः प्रष्टा विचक्षुर्विमनाः स्मृतः । प्रतारितो व्यंसितः स्यात्प्रोव्यस्तु प्रार्थितो मतः || ५११ माशब्दिकः प्रतिषेद्धा जडमातृमुखौ समौ । प्राणं पुराणं भिन्नं तु व्यवच्छिन्नं विशेषितम् ॥ ५१२ विनाकृतं विरहितं मुक्तं निर्व्यूढमुच्यते । तिक्तः कषायः सुरभिः कक्खटो निर्भरो दृढः || ५१३ निःसंधिश्च निवातश्च समूढं शोधितं समे । स्यादागन्तुकमाहार्य समे पक्रिमपाकिमे ॥ ५१४ कोमलं पेलवं पापे धमापसदबुवा: । रोमाञ्चितो हृष्टरोमा आजानेयास्तु निर्भयाः || ५१५ अन्यासाधारणं त्वावेशिकं प्रतिष्ठितं च तत् । भिन्नकः क्षपणोऽहीको बौद्धो वैनाशिकः स्मृतः ५१६ और्ध्वस्रोतसिकः शैवः कौल आन्वयिकः स्मृतः । पाञ्चार्थिकः पाशुपतश्चिद्रूपः स्फूर्तिमान्मतः || ५१७ प्राज्ञ उद्घाटितज्ञः स्याच्छंव शंयुशुभंयवः । गौरवितास्वार्यमिश्राः श्राध्ये तत्रभवन्मुखाः ॥ ५१८ स्याद्देवानांप्रियः क्षेपे हतको बन्धुदग्धवत् । अणुः कनीयानल्पिष्टः पिण्डितं गुणितं हतम् || ६१९
For Private and Personal Use Only
१ 'विज्ञाती' घ. २ 'कुसृष्टया' क ख ग ३ 'शिकः' व. ४ 'मनआपो व. ५ 'निसृष्टः ' घ ६ 'स्तु संमुखः ' घ. ७ 'विवक्षुः ' क ख ग ८ 'लते' घ. ९ 'प्रातिस्विकं ' क, 'प्रातिष्ठिकं' ख-ग.