________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ काण्डम् -२ संकीर्णवर्गः ।
२१
पवारूढोऽविनीतः स्यान्मरालमसृणे समे । प्राञ्जलः प्रगुणोऽजिहा: प्राणाय्यः साध्वनिन्दितः ५२० त्वं त्वद्भिन्नं चान्यतरदपलमपष्ठु च । करम्बितं तु खचितं रूषितं त्ववगुण्ठितम् ॥ स पात्रेसमितोऽन्यत्र भोजनान्मिलितो न यः ॥
५२१
५२२
इति विशेष्यनिघ्नवर्गः ॥ १ ॥
विधिविधानं कर्म किया कृत्या विधा कृतिः । व्याप्यं तु साधनं कर्म युताजर्ये तु संगतम् ५२३ अङ्गारितं पाशानां कलिकोद्गमने मतम् | जलयन्त्रगृहं धीरैः समुद्रगृहमुच्यते ॥
५२४
५२५
५२९ ५३०
I
हुडं च विदुः खल्पे सोमालं कुसुमाकरे । स्तनाभोगः स्तनभरः परभागः स्वसंपदि ॥ आलिङ्गनं बैंङ्कपालिः श्रिषा खट्टिस्त्वसग्रहः । स्यादज्ञेऽनेकः सग्धिः सहभोजनमित्यपि ॥ ५२६ 'धार्मिकाणां तु संभूय भोजनं गणचक्रकम् । क्रीडाक्रीडकयोश्च सेवायां सेवके च सः ॥ ५२७ दानं दायोऽथ दुर्जातं दुःषमं चासमञ्जसम् । कलञ्जौ तौ विषास्त्रेण हतौ यौ मृगपक्षिणौ ।। ५२८ छेकोक्तिर्वक्रभणितं गोमुखं तूपलेपनम् । वर्धापनार्थं यत्पूर्णपात्रं पूर्णानकं च तत् || थुत्युको विक्रियामात्रादुद्भटायनमुच्यते । बुद्धद्रव्यं स्तौपिकं स्यात्सर्व द्रव्यं च वस्तु च ॥ लेशस्तुपपदं गन्धोऽनुबन्धेषकरावपि । छेद: खण्डोऽस्त्रियां गालिः शपनं शमनं शमः || ५३१ वस्तु धूलिकेदारः सा वीतिर्भक्षणं न सा । मैत्रेयिका मित्रयुद्धं पर्यङ्कस्ववसक्थिका ॥ ५३२ अथ हेतुरुपादानं प्रत्ययाः सहकारिणः । अनुमा वनुमानं स्याद्व्याप्यं लिङ्गं च साधनम् ॥ ५३३ प्रत्यक्षोपाध्यक्षं धन्धो धान्ध्यमपाटवम् । बोधो बोधिः समज्ञा तु ज्ञानं स्यात्समुदागमः || ५३४ ऋषिः शास्त्रकृदाचार्यः शास्त्रं तु स्मृतिरागमः । सांख्यं समीक्ष्यं स्याद्दिव्यदोहनं तूपयाचितम् ५३५ करणिं रूपमिच्छन्ति स्यादास्फाले झलझला । रामेण रावणवधी रामायणमथोच्चयः ॥ ५३६ वस्त्रग्रन्थिञ्च नीवी च मणितं रतकूजितम् । श्वोऽवपातो दृल्लेखस्तर्कचीर्ण तु शीलितम् ॥ ५२७ एकीयाएकपक्षाः स्युः सहीयाः सहभाविनः । कुलीरात्स्येगविर्जनपदा राष्ट्रनिवासिनः ॥ प्रत्यक्षव्यक्तदृष्टार्थश्चाथ वर्तनतर्कुटे | चिररात्रं दीर्घरात्रमामिक्षा भस्तु वाजिनम् ॥ तदा प्रमुख राजमल उत्सिक्त उद्धतः । द्वैधं विवाद आरम्भ आदराडम्बरार्थकः ॥ रभसो गमकारित्वं कौमुदी कार्तिकोत्सवे । आवेशाटोपसंरम्भाः प्रियवाक्चटुचाटुनी ॥ प्रतिरूपं प्रतिच्छन्दः संवेशन रतिक्रिये । अभ्यासः खुरली योग्या निर्वर्णननिभालने || शालिनीकरणं न्यग्भावनं गन्धनसूचने । भावः पदार्थो धर्मः स्यात्सत्त्वं तत्त्वं च वस्तु च ॥ ५४३ संदर्भस्तु प्रबन्धः स्याग्रन्थो द्वात्रिंशदक्षरी । सर्गबन्धी महाकाव्यं महारूपकनाटके ॥ ५४४ अथ वाङ्मयभेदाः स्युचम्पूः खण्डकथा कथा | आख्यायिका परिकथा कलापकविशेषकौ ॥। ५४५ संदानमनिरुद्धं च प्रकीर्णे गुच्छकादि च । सर्ग वर्ग: परिच्छेदोहयोताध्यायाङ्कसंग्रहाः ॥ ५४६ उल्लासः परिवर्तश्च पटलः काण्डमस्त्रियाम् । स्थानं प्रकरणं पर्वाह्निकं च ग्रन्थसंधयः ॥ ५४७ प्रज्ञप्तिः परिभाषाशैलीसंकेत समयकाराश्च । प्रतिवाणिः प्रतिवचनं समुदाचारस्त्वभिप्रायः ||
५३८
५३९
५४२
For Private and Personal Use Only
५४०
५४९
५४८
१ इदमर्धपद्यं क ख ग. पुस्तकेषु 'धार्मिकाणां तु' इत्यतः प्राक्पठितम्. २ 'जलहं तु' घ, 'लहुमं' ख-ग. ३ 'अङ्गपालि:' व ४ 'दोःस्थः ' व ५ 'सः' घ. ६ 'वार्थायनातं' घ, 'वधापकाष्टं' क ख ग ७ 'अवसाविका' खग. ८ 'दैविध्यं द्विविधं वाधि क ख ग ९ 'सर्वत्रन्धो' व 'सर्वगन्धो' ख-ग.