________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ काण्डम् --८ क्षत्रियवर्गः |
४०४
४०६
४०७
४०८
४०९
४१०
४१२
४१३
४१४
४१७
ortri ग्रन्थकुटी मुद्रा प्रत्ययकारिणी । यातुर्गन्तुश्च पथिको हारिः पथिकसंततिः ॥ संदेशः प्राभृतं कौशल्युत्कोचस्तूपदानकम् । जनान्तिकं वप्रकाशो लुण्डी स्यान्यायसारिणी || ४०५ ताम्बूलदो वाग्गुलिकः संवाहकोऽङ्गमर्दकः । चामरा चामरं रोमगुत्सकं चावचूलकम् ॥ कुटेरस्तन्मरुत्प्रोतोत्सादनं वस्त्रकुट्टिमम् । छत्रं पुटोटजं राजगृङ्गं कनकदण्डके ॥ हस्ती महामृग: पीलुः सिन्धुरो दीर्घमारुतः । वाजिरो जलकाङ्क्षय निर्लूर: करटी कटी ॥ विलोमजिह्वोऽन्तः स्वेदपिण्डपादलतालकाः । वराङ्गः पुष्करी शूर्पकर्णसामजपैचिलाः ॥ करिणी वासिता गम्भीरवेद्यकुशदुर्धरः । चालकव्यालकौ राजवाह्यो विजयकुञ्जरः ॥ ईशादन्तो महादन्तः कर्णास्फाले झलज्झला । मदप्रयोगो व्यस्तारं विकस्तु करिशावकः || ४११ आरक्षः कुम्भसंधिः स्यात्संदानोऽष्टीवतोरधः । नासापूर्व स्थूलहस्तं दन्तमूले करीरिका ॥ शङ्खः कूटो दन्तमध्यं प्रवेष्टः पृष्टतल्पने । अयस्कारः प्रजङ्घा पोहचरणपर्वणि || न ना गात्रावरे नाली कर्णारा कर्णवेधिनी । आलानं शङ्करैक्षोभः प्रारब्धर्ग जबन्धिनी ॥ प्राची तु शृङ्खला हिँजीरोऽस्त्री स्यादन्दुकञ्च सः । पित्तज्वरः पाकलोऽस्य कूटपूर्वस्त्रिदोषजः ।। ४१५ अश्वः किंण्वी हरिः क्रान्तः शालिहोत्रश्च मुद्द्रभुक् । श्रीपुत्रश्चामरी हेषी राजस्कन्धो मरुद्रथः।। ४१३ वातायनश्चैकशफो यस्तु पञ्चाङ्गपुष्पितः । स पञ्चभद्रः सूर्याचे वाताटहरितौ समौ ॥ यायावरोऽश्वमेधीय: पारसीयः परादनः । आरहजश्च चोक्षस्तु सिन्धुवारो हयोत्तमः ॥ वाताश्वजात्याजानेया वेशरोऽश्वतरः खरः । श्रीवृक्षोऽस्य हृदावर्तो रोचमानो गलोद्भवः ॥ ऊर्ध्वस्थितिः पुरुषकं विक्रान्तिस्तु पुलायितम् । पुला संनाहप्रखरौ कवियं कविकोच्यते ॥ ग्रीवाघण्टा घरा स्याद्रश्मिः प्रवेपणं च तत् । प्रतोदोऽथ खुरो विङ्खः पुढो लुठनवेल्लने ॥ वल्गा दन्तालिका पल्ययनं पर्याणमस्य तु । वङ्कायभागः स्यादश्ववारो वल्लभपालकः ॥ नन्दिघोषः पार्थरथो नीतिघोषस्तु गीर्पतेः । चङ्कुरं धोरणं यानमात्रे चक्रं त्वरि स्मृतम् ॥ लघ्वी लाष्ट्री रथी काललवनं वक्रवर्मणी । मेढो मेण्डो हस्तिपके जङ्घात्राणं तु मङ्गुणम् ॥ ४२४ स्यान्नायकाप्रेसरको नासीरं दर्प ऊष्मणि । शस्त्रमायुध उद्घातः स्थावरं तु धनुर्गुणी ॥ शरावापो धनूः स्त्री स्यात्तृणता त्रिणतापि च । व्यधस्तु प्रतिकायः स्याज्जीवा ज्या तौरव 'गुणः ||४२६ शस्त्राभ्यासस्तु खुरली वाणः स्यादस्त्रकण्टकः । स्थूलक्ष्वेडो विपाठश्च चित्रपुङ्खः शरः सरः || ४२७ पत्रवाहो विकर्षोऽथ तीरी विज्जलसायके । लोहनालस्तु नाराचः प्रसरः काण्डगोचरः || ४२८ ऋष्टिः खङ्गस्तग्वारिः शस्त्रो भद्रात्मजश्च सः । धाराविषो विशसनो न्युब्जखड्गः कटीतलः ||४२९ स्यादेत्तनं चक्रफलं पर्शुः परशुरित्यपि । दीर्घायुधः शलः कुन्तः शल्यः शङ्कुर्विषांङ्करः ॥ ४३० शूलोऽस्त्री सीसकं नग्नाः प्रातर्गेयाः स्तुतित्रताः । भोगावली वन्दिपाटो वसुकीटस्तु यचकः || ४३१ वातकेतुः क्षितिकणः स्यात्पांशुर्मेदिनीद्रवः । संभारः सर्वपूर्णत्वं पताका व्योममञ्जरी || कदलीकन्दली चीनमक्षवाटस्तु महभूः । भीरुस्तु भेलो हरिणहृदयः स्यात्पलंकटः ॥
४२३
|
४२५
४३२
४३३
For Private and Personal Use Only
१७
४१८
४१९
४२०
४२१
४२२
१ 'ताम्वृलिको' ख-ग. २ 'कुठेरुर्मन्थरु: ' घ. ३ 'राजीवो' घ. ४ 'निर्झर' व. ५ 'अक्षोड : ' क- ख-ग. ६ ‘पारी' घ. ७ ‘शिञ्जीरः ' क ख ग. ८ 'अन्धुकः ' क ख ग 'अङ्कुशः' घ. ९ 'किंधी' क ख ग 'किल्की' घ. १० 'प्रवयणं' क ख ग ११ 'भारखं' व १२ 'अनं' व १३ 'विषंकुर ः ' क. १४ ' याचितः ' घ. १५ 'मञ्जरं' घ.