________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७५
अभिधानसंग्रहः-२ त्रिकाण्डशेषः । कटकरूयक्षपश्चाथ दारकर्म करग्रहः । वाधुक्यं च विवाहः स्यात्कुहलिः पूगपुष्पिका ॥ ३७३ नान्दीकौ तोरणस्तम्भौ सुरतं खभिमानितम् । धर्षितं संप्रयोगो ना रतं चाब्रह्मचर्यकम् ॥ ३७४ उपसृष्टं त्रिभद्रं च क्रीडारत्नं महासुखम् ॥
इति ब्रह्मवर्गः ॥ ७॥ द्विजलिङ्गी नृपः क्षत्रः क्षत्रियोऽथ प्रजेश्वरः । राजाधिपो मण्डलेश एकजन्मा भयापहः ॥ ३७६ स्कन्धावारस्तु कटकः शिविरं तु बलस्थितिः । आदिगजः पृथुर्वैन्यः काकुत्स्थस्तु परंजयः ॥ २७७ यौवनाश्वस्तु मांधाता खटाङ्गस्तु दिलीपराट् । रामो दाशरथिः कौशल्यायनिर्दशकण्ठजित् ।। ३७८ मैथिली जानकी सीता वैदेही भूमिजा च सा । गमपुत्रौ कुशलवावेकयोक्त्या कुशीलवौ ॥ ३७९ सौमित्रिलक्ष्मणो मेघनादजिञ्चाथ रावणः । राक्षसेन्द्रो दशमुखो लद्देशो धनदानुजः ॥ ३८० मन्दोदरीशः पौलस्त्यो मेघनादस्तु शक्रजित् । हनूमान्हनुमानञ्जनेयो योगचरानिली ॥ ३८१ हिडिम्बारमणो गमदूतश्चैवार्जुनध्वजः । ऐन्द्रिस्तु वाली वालिश्च सुग्रीवो रविनन्दनः ॥ ३८२ ऐल: पुरूरवा बौधिरुवंशीवल्लभश्च सः । ययाति हुषिः शाकुन्तलेयो भरतः स्मृतः ॥ ३८३ दौष्यन्तिः सर्वदमनोऽर्जुनो बाहुसहस्रभूत् । हैहयः कार्तवीर्यश्च पुण्यश्लोकस्तु बाहुकः ॥ ३८४ नलोऽश्वविन्नैषधश्च महाभीष्मस्तु शान्तनुः । प्रतीपोऽस्य प्रिया काली दासेयी च झषोदरी ॥ ३८५ विचित्रवीर्यचित्राङ्गदसूर्योजनगन्धिका। व्यासमाता सत्यवती गाङ्गेयो गान्दिनीसुतः ॥ ३८६ देवव्रतः शान्तनवो गाङ्गो गाङ्गायनिश्च सः । भीष्मः कोणपदन्तश्च स्वेच्छामृत्युः पुरावसुः ॥ ३८७ धृतराष्ट्रस्त्वाम्बिकेयः पाण्डुर्माद्रीपृथाप॑तिः । दुर्योधनस्तु कुरुगङ्गान्धारेयः सुयोधनः ॥ ३८८ धर्मपुत्रोऽजमीढः स्यात्कर्णानुजयुधिष्ठिरौ । अजातशत्रुः कोऽथ भीमसेनः कटत्रणः ॥ ३८९ वीरेणु गवली गुणकारो वृकोदरः । वककीचककिर्मीरजरासंधहिडम्वजित् ॥ ३९० पार्थः किरीटी गाण्डीवी गुडाकेशो वृहन्नडा । अर्जुनः फाल्गुनो जिष्णुर्विजयश्च धनंजयः ॥ ३९१ सव्यसाची सुभद्रेशो गंधावेधी कपिध्वजः । वार्जनश्चापि वीभत्सुद्रौपदी पाण्डुशर्मिला ॥ ३९२ पाञ्चाली पार्षती कृष्णा वेदिजा नित्ययौवना । याज्ञसेन्यथ राधेयो वसुषेणोऽर्कनन्दनः ॥ ३९३ घटोत्कचान्तकः कर्णश्चम्पेश: सूतपुत्रकः । द्रोणस्तु गुरुराचार्योऽश्वत्थामा तु कृपासुतः ॥ ३९४ द्रोणायनोऽथ राजर्षिर्जनमेजयसंज्ञकः । पारीक्षितोऽप्यथ जरत्कारुर्यायावरो मतः ॥ ३९५ प्रियास्य मनसा देवी जरत्कारुरथैतयोः । आस्तीकनामा तनयो विरोचनसुतो बलिः ॥ ३९६ बाणो विन्ध्यावलिसुतस्वाष्टो वृत्रोऽप्यहिश्च सः । दमघोषसुतश्चैद्यश्चेदिराट् शिशुपालकः ॥ ३९७ बार्हद्रथिर्जरासंधः कंस: स्यादुग्रसेनजः । कर्णीसुतो मलदेवो मूलभद्रः कलाङ्करः ॥ ३९८ मन्त्री ग्रन्थिहरोऽमात्यो द्वाःस्थितो वेत्रधारकः । दौःसाधिको वर्तकको गर्वाटो दण्डवासिनि ॥३९९ सहपांशुलिकः स्नेही वयस्योऽप्यथ वार्तिकः । वार्तायनः प्रवृत्तिज्ञो मौहूर्तो दैवलेखकः॥ ४०० चित्तोक्तिः पुष्पशकटी दैवप्रश्न उपश्रुतिः । लेखके मसिपण्यः स्याद्वोलेकः किरकोऽपि सः ।। ४०१ मसीधानी मसिमणिर्मेलान्धुवर्णकूपिका । मेला मसीजलं पत्राञ्जनं च स्यान्मसिद्धयोः ॥ ४०२ लेखनी वर्णतुली स्याल्लेखो वाचिकहारकः । वर्णदूतः खस्तिमुखः काचनं तन्निबन्धनम् ॥ ४०३
१ विचित्रवीर्यसः । चित्राङ्गदसः. २ माद्रीपतिः । पृथापतिः. ३ 'जित्'शब्दस्य बकादिभिरन्वयः. ४ 'वाधावेधी' ख-ग, 'शब्दभेदी' घ. ५ 'सहपांसुनिकः क, सहपांशुकिलः' घ. ६ 'वोरकः' व.
For Private and Personal Use Only