Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१४)
प्रत
सूत्रांक
[२३४]
दीप
अनुक्रम
[ ३५६ ]
“जीवाजीवाभिगम” - उपांगसूत्र - ३ (मूलं + वृत्तिः )
प्रतिपत्तिः [५],
उद्देशक: [-],
मूलं [२३४]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
दश वर्षसहस्राणि प्रत्येकशरीरवादरवनस्पतिकायस्य दश वर्षसहस्राणि सामान्यतो निगोदस्य जघन्येनाप्युत्कर्षतोऽप्यन्तर्मुहूर्त्त बादरनिगोद्स्य जघन्यत उत्कर्षतोऽप्यन्तर्मुहूर्त्त बादरत्रसकायस्त्र जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि ॥ सम्प्रत्येतेषामेव सामान्यतो बादरादीनां दशानामपर्याप्तानां स्थिति चिचिन्तयिषुः सूत्रदशक माह - 'बायरअपजत्तगस्स णं भंते!" इत्यादि पाठसिद्धं, सर्वत्र जघन्यत उत्कर्षतञ्चान्तर्मुहूर्त्ताभिधानात् ॥ साम्प्रतमेतेषामेव पर्याप्तानां स्थितिं चिन्तयति — 'बांदरपजत्तगस्स णं भंते!' इत्यादि, जघन्यतः सर्वत्राप्यन्तर्मुहूर्त्तमुत्कर्षतः सामान्यतो वादरस्य त्रयत्रिंशत्लागरोपमाण्यन्तर्मुहूर्त्तानानि, अपर्याप्तकावस्था भाविनाऽन्तर्मुहू चैनोनत्वात् एवं बादरपृथिवीकायिकपर्याप्तकस्य द्वाविंशतिर्वर्षसहस्राणि अन्तर्मुहूतनानि वादराप्कायिकस्य पर्याप्तकस्य सप्त वर्षसहस्राणि अन्तर्मुहूर्त्तेनानि बादरतेजस्कायिकपर्याप्तकस्य त्रीणि रात्रिन्दिवानि अन्तर्मुहूतनानि, बादरवायुकायिकपर्याप्तस्य त्रीणि वर्षसहस्राणि अन्तर्मुहूतनानि वादरवनस्पतिकायपर्याप्तकस्य दश वर्षसहस्राणि अन्तर्मुहूर्त्तनानि, प्रत्येकबादरवनस्पतिकायिकपर्यातकस्यापि दश वर्षसहस्राणि अन्तर्मुहूतनानि, सामान्यतो निगोदपर्याप्तकस्य बादरनिगोदपर्याप्तकस्य च जघन्यतोऽप्यन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मुहूर्त्त, बादरत्रसकायिकपर्याप्तस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूतनानि ॥ साम्प्रतं कार्यस्थितिमाह
वायरे णं भंते! बायरेति कालओ केवचिरं होति ?, जह० अंतो० उकोसेणं असंखेजं कालं असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालओ खेतओ अंगुलस्स असंखेजति भागो, बायरपुढविकाइआडवा पत्तेयसरीरवादरवणस्स इकाइयस्स बायरनिओयस्स० [वायरवणस्सस्स जह
For P&Permalise Cly
~836~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e6846624e1027b0500bff914764275974f6190d97aafa43ddfc2c9691acf92c6.jpg)
Page Navigation
1 ... 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938