Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 914
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------- प्रति प्रति० [9], -------------------- मूलं [२६३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: IN प्रतिपत्ती | सर्वजीव प्रत सूत्रांक [२६३] श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः ॥४५५॥ दीप अनुक्रम [३८९]] सब्बत्थोचा पंचेंदिया चाउरिदिया विसेसा० तेइंदिया विसेसा बेदिया विसेसा० एगिदिया अणं तगुणा अणिदिया अणंतगुणा ।। (सू०२६३) 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तः षड्विधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽ- चातुर्विध्ये वधिज्ञानिनो मनःपर्यवज्ञानिन: केवलज्ञानिनोऽशानिनश्च । सम्प्रत्यमीषां कायस्थितिमाह-आभिणिबोहियनाणी णं भंते!' इत्यादि, आभिनिवोधिकज्ञानी जघन्येनान्तर्मुहूर्त, सम्यक्त्वकालस्य जघन्यत एतावन्मात्रखात् , उत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरे-6 नादि काणि, तानि च विजयादिषु वारद्वयादिगमनेन भावनीयानि, एवं श्रुतज्ञानिनोऽपि वक्तव्यं, आभिनिबोधिकश्रुतज्ञानयोः परस्परा- उद्देशः२ विनाभूतत्वान्, 'जत्थ आभिणिबोहियणाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ आभिणिबोहियनाणं, दोवि एयाई अण्णोण्णम * अण्णोणम- सू०२६३ गुगयाई' इति वचनात् , अवधिज्ञानी जघन्यत एक समयं, सा पैकसमयता मरणत: प्रतिपातेन मिध्यात्लगमनतो वा विभङ्गज्ञान-18 भावतः प्रतिपत्तन्या, उत्कर्यतः घट्पष्टिः सागरोपमाणि सातिरेकाणि, तान्याभिनिवोधिकज्ञानवद्भावनीयानि, मनःपर्यवज्ञानी जधन्यत एक समय, द्वितीय समये मरणतः प्रतिपातात् , उत्कर्षतो देशोना पूर्वकोटी, चारित्रकालस्योत्कर्षतोऽप्येतावन्मात्रत्वात् , केवलहानी साद्यपर्यवसितः । अज्ञानी त्रिविधः प्रज्ञप्तस्तद्यथा-अनाद्यपर्ववसित: अनादिसपर्यबसितः सादिसपर्यवसितश्च, तत्र योऽसौ सादिसपर्यवसितोऽसौ जयन्येनान्तर्मुहूर्त, वत उई कस्यापि सम्यक्त्वलाभतो भूयोऽपि शानिलभावात् , उत्कर्षतोऽनन्तं कालं यावद|पार्द्ध देशोनं पुद्गलपरावर्त, ज्ञानिनात्परिभ्रष्टस्यैतावता कालेन नियमतो भूयोऽपि ज्ञानित्वभावात् । अन्तरचिन्तायामाभिनियोधिकज्ञानिनो जघन्येनान्तरमन्तर्मुहूर्त, कस्याप्येतावत्कालेन भूयोऽप्याभिनियोधिकज्ञानिखभायात्, उत्कर्षतोऽनन्तं कालं यावदपाई पुद्गल Jamiacin IDR अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र "उद्देश: २" इति निरर्थकम् मुद्रितं ~913~

Loading...

Page Navigation
1 ... 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938