Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 921
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [६], ------------------- मूलं [२६६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१४], उपांग सूत्र - [3] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: FACANCS प्रत सूत्रांक [२६६] तेजोलेश्याभावात् , भावना सङ्ख्येयगुणखे प्राग्वत् , तेभ्योऽप्यनन्तगुणा अलेश्याः, सिद्धानामनन्तत्वात् , तेभ्योऽपि कापोत्तलेश्या अनन्तगुणाः, सिद्धेभ्योऽप्यनन्तगुणानां वनस्पतिकायिकानां कापोतलेश्यावतां सद्भावात् , तेभ्योऽपि नीललेश्या विशेषाधिकाः, तेभ्योFISपि कृष्णलेश्या विशेषाधिका:, क्लिष्टतराध्यवसायानां प्रभूततराणां सद्भावात् । उपसंहारमाह-'सेतं सत्तविहा सव्वजीया पन्नत्ता'। उक्ताः सप्तविधा: सर्व जीवाः, साम्प्रतमष्टविधानाह तत्थ जे ते एवमाहंसु अवविहा सबजीवा पण्णत्ता ते णं एवमाहंसु, तंजहा-आभिणियोहियनाणी सुय० ओहि मण. केवल मतिअन्नाणी सुयअण्णाणी विभंगअण्णाणी ॥ आभिणिबोहियणाणी णं भंते! आभिणिबोहियणाणीत्ति कालओ केबचिरं होति ?, गोयमा! जह• अंतो. उको छावहिसागरोवमाई सातिरेंगाई, एवं सुयणाणीवि । ओहिणाणी णं भंते !?, जह० एक समयं उको छावहिसागरोवमाई सातिरेगाई, मणपजवणाणी णं भंते !०१ जह० एक स० उक० देसूणा पुच्चकोडी, केवलणाणी णं भंते !०१ सादीए अपज्जवसिते, मतिअण्णाणी णं भंते!? महअपणाणी तिविहे पण्णत्ते तं० अणाइए वा अपज्जवसिए अणादीए वा सपज्जवसिए सातीए वा सपज्जवसिते, तत्थ णं जे से सादीए सपज्जवसिते से जह० अंतो० उक्को० अणतं कालं जाव अपहुं पोग्गलपरियह देसूर्ण, सुथअण्णाणी एवं चेव, विभंगअण्णाणी णं भंते! विभंग जह एक समयं उ० तेत्तीसं सागरोवमाइंदेसूणाए पुब्वकोडीए अमहियाई । आभिणियोहियणाणिस्स दीप अनुक्रम [३९२] Jatic अत्र सर्वजीव-प्रतिपत्ति: ६-सप्तविधा] परिसमाप्ता अथ सर्वजीव-प्रतिपत्ति: ७-[अष्टविधा] आरब्धा: ~920~

Loading...

Page Navigation
1 ... 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938