Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 919
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------- प्रति प्रति॰ [६], -------------------- मूलं [२६६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२६६] सीसं सागरोचमाई अंतोमुहत्तम०, एवं नीललेसस्सधि, काउलेसस्सवि, सेउलेसस्स णं भंते। अंतरं का०, जह. अंतोउको वणस्सतिकालो, एवं पम्हलेसस्सवि सुक्कलेसस्सवि दोण्हवि एवमंतरं, अलेसस्स णं भंते! अंतरं कालओ०?, गोयमा!' सादीयस्स अपज्जवसियस्स णस्थि अंतरं ॥ एतेसिणं भंते! जीवाणं कण्हलेसाणं नीललेसाणं काउले० तेउ० पम्ह सुक० अलेसाण य कयरे २१०, गोयमा! सम्बत्थोपा सुक्कलेस्सा पम्हलेस्सा संखेजगुणा तेउलेस्सा संखिजगुणा अलेस्सा अर्णतगुणा काउलेस्सा अणंतगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसाहिया । सेत्तं सत्तविहा सव्वजीवा पन्नत्ता।। (सू०२६६) 'अहवेत्यादि, 'अथवा' प्रकारान्तरेण सर्वजीवाः सप्तविधाः प्रज्ञप्तास्तद्यथा-कृष्णलेश्या: नीललेश्याः कापोतलेश्याः तेजोलेश्या: पद्मलेश्याः शुक्ललेश्या: अलेश्याः ॥ साम्प्रतमेतेषां कायस्थितिमाह-कपहलेसे णं भंते !' इत्यादि, कृष्णलेश्या जपन्यतोऽन्तर्मुहूर्त, तिर्यअनुष्याणां कृष्णलेश्याया अन्तर्मुहुर्तावस्थायित्वात् , उत्कर्षतस्रयविंशत्सागरोपमाणि अन्तर्मुहर्ताभ्यधिकानि, देवनारका हि पाश्वात्यभवगतचरमान्तर्मुहूर्तादारभ्यागेतनभवगतप्रथमान्तर्मुहू यावदवस्थितलेश्याकाः, अधःसप्तमपृथिवीनारकाश्च कृष्णलेश्याकाः पा श्रात्याप्रेतनभवगतचरमादिमान्तर्मुहू द्वे अप्येकमन्तर्मुहूर्त, तस्यासलातभेदात्मकत्वात् , तत उपपद्यन्ते कृष्णलेश्याकस्यान्तर्मुहूर्ताभ्य४धिकानि त्रयस्त्रिंशत्सागरोपमाणि, नीललेश्याको जघन्यतोऽन्तर्मुहूर्त तच्च प्राग्वत् , उत्कर्षको दश सागरोपमाणि पल्योपमासयभा-18 लागाधिकानि, धूमप्रभाप्रथमप्रस्तदनारकाणां नीललेश्याकानामेतावस्थितिकत्वात्, पाश्चात्याप्रेतनभवगते च परमादिमान्तर्मुहूर्ने पस्यो-R दीप अनुक्रम [३९२] ~918~

Loading...

Page Navigation
1 ... 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938