Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 928
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [सर्वजीव], ------------------- प्रति प्रति० [८], -------------------- मूलं [२७०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२७० श्रीजीवाजीवाभि मलयगिरीयावृत्तिः प्रतिप्रत्ता सर्वजीवनवविधत्वं प्रथमाप्रथमसमयनारकादिभिः उद्देशः२ सू० २७० ॥४६२॥ हागाई भवग्गहणाई समऊणाई उको० वण०, अपढमसमयतिरिक्खजोणिपस्स णं भंते! अंतरं कालतो०१, जह खुड्डागं भवग्गहणं समयाहियं उ० सागरोवमसयपुहुतं सातिरेगे, पढमसमयमणूसस्स जहा पढमसमयतिरिक्खजोणियस्स, अपढमसमयमणूसस्स र्ण भंते! अंतरं कालओ०१, ज० खुड्डागं भवग्गह समयाहियं उ० वण, पढमसमयदेवस्स जहा पढमसमयणेरतियस्स, अपतमसमयदेवस्स जहा अपलमसमयणेरहयस्स, सिद्धस्स णं भंते !०, सादीयस्स अपज्जवसियस्स णस्थि अंतरं ॥ एएसिणं भंते! पढमसमयनेरइयाणं पढमस० तिरिक्खजोणियाणं पढमसमयमणूसाणं पढमस.देवाण य कपरे०२१, गोयमा! सब्यस्थोवा पढमसमयमणूसा पढमसमयणेरड्या असंखिजगुणा पढमसमयदेवा असं० पढमसतिरिक्खजो० असं०। एएसि गंभंते। अपढमस० नेरहयाणं अपढमसमयतिरिक्खजोणि अपढमसमयमणूसाणं अपढमसमयदेवाण य कयरे०२१, गोयमा सव्वत्थोवा अपढमसमयमणूसा अपढमसम नेरइ० असं० अपत्मसमयदेवा अस० अपढमसमयतिरि० अणंतगुणा । एतेसि णं भंते ! पढमस नेरइयाणं अपढमसमक रइयाण य कयरे०२१, गोयमा! सब्बत्थोवा पढमसमयणेरड्या अपढमसमयणेरइया असंखेजगुणा, एतेसि णं भंते! पढमसमयतिरिजोक्ख० अपढमस तिरि जोणि कतरे०१, गोयमा! सब्ब० पढमसमयतिरि० अपढमसमयतिरि० जोणि अणंत०, मणुयदेवअप्पायहुयं जहा रह दीप अनुक्रम [३९६] 56456 ||४६२॥ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~927~

Loading...

Page Navigation
1 ... 926 927 928 929 930 931 932 933 934 935 936 937 938