Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 934
________________ आगम (१४) प्रत सूत्रांक [२७२] दीप अनुक्रम [३९८] श्रीजीवाजीवाभि० मलयगि• रीयावृत्तिः ॥ ४६५ ॥ उपांगसूत्र-३ (मूलं+वृत्तिः) प्रतिपत्ति: [सर्वजीव], प्रति० प्रति० [९], मूलं [२७२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: "जीवाजीवाभिगम" - यमा! जह० दो खुड्डागभवग्गहणाई समऊणाई उक्कों० वण०, अपढमसमयतिरिक्खजोणियस्स णं भंते ०१, जह० खुड्डागभवग्गहणं समग्राहियं उक्को० सागरोवमसयहुतं सातिरेगं, पढमसमयमणूसस्स णं. भंते । अंतरं कालओ०१, जह० दो खुड्डागभवग्गहणाई समऊणाई उक्को० वण०, अपढमसमयमणूसस्स णं भंते! अंतरं० ?, जह० खुड्डागं भव० समग्राहियं उक्को० वणस्स०, देवरस णं अंतरं जहा णेरइयस्स, पढमसमयसिद्धस्स णं भंते! अंतरं?, णत्थि, अपढमसमयसिद्धस्स णं भंते! अंतरं कालओ केवचिरं होति ?, गोयमा ! सादीयस्स अपज्जवसियस्स णत्थि अंतरं ॥ एतेसि णं भंते! पढमस० णेर० पदमस० तिरिक्खजोणियाणं पढमसमयमणूसाणं पढमसमयदेवाणं पढमसमयसिद्धाण य कतरे २०१, गोयमा ! सव्वत्थोवा पढमसमयसिद्धा पढमसमयमणूसा असंखे० पढमस० णेरड्या असंखेज्जगुणा पढमस० देवा असं० पढमस० तिरि० असं० । एतेसि णं भंते! अपढमसमयनेरइयाणं जाव अपढमसमयसिद्धाण य कपरे ०१, गोयमा! सव्वत्थोवा अपढमस० मणूसा अपढमसः नेरइया असंखि० अपढमस० देवा असंखि अपमस० सिद्धा अनंतगुणा अपढमस० तिरि० जो० अनंतगुणा । एतेसि णं भंते! पढमस० रइयाणं अपढमस० णेरइयाण य कतरे २१, गोयमा। सव्वत्थोवा पढमस० रइया अपढमस॰ नेरइया असंखे०, एतेसि णं भंते! पढमस० तिरिक्खजोणियाणं अपदमस० तिरिक्खजोणि For P&Praise City १९ प्रतिपत्तौ सर्वजीवदशवि० प्रथमाप्रथमसमय नारकादिभिः उद्देशः २ सू० २७२ ~933~ ॥ ४६५ ॥ jay अत्र मूल- संपादने शिर्षक-स्थाने एका स्खलना वर्तते एता प्रतिपतौ न कोऽपि उद्देशकः वर्तते, तत् कारणात् अत्र "उद्देशः २" इति निरर्थकम् मुद्रितं

Loading...

Page Navigation
1 ... 932 933 934 935 936 937 938