Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 937
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [सर्वजीव], ------------------ प्रति प्रति० [९], ------------------- मूलं [२७२] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२७२] जगात् , पक्षपातोऽप्यन्त्र कल्याणहेतुः, राजयक्ष्माऽहङ्कारा दिदुःखसमुदयस्य, विपर्यस्तदर्शनं खनायेति त्याज्य एतदनुगुणो व्यवहारः, कार्या सदैव सन्मार्गप्रतिपत्तये मार्गानुसारिबोधबहुश्रुतजनैः सङ्गतिः, तद्योगतः सकलापायविरहिणां चिरमभिमतफलसिद्धेः ।। जयति परिस्फुटविमल-ज्ञानविभासितसमस्तवस्तुगणः । प्रतिहतपरतीथिमतः श्रीवीरजिनेश्वरो भगवान् ॥१॥ सरस्वती समोवृन्द, शरज्योत्सव निन्नती । नित्यं वो मङ्गलं दिश्यान्मुनिभिः पर्युपासिता ॥२॥ जीबाजीवाभिगम विवृण्वताऽवापि मलयगिरिणेह । कुशलं तेन लभन्तां मुनयः सिद्धान्तसदोधम् ॥ ३॥ ॥ इति श्रीमलयगिरिविरचिता श्रीजीवाजीवाभिगमवृत्तिः समाप्ता ।। पन्थानम् १४००० ॥ mmmmmmmmmmmmmmmmmmm ॥ इति श्रीमन्मलयगिर्याचार्यविहितविवरणयुतं श्रीमज्जीवा जीवाभिगमाख्यमुपाझं समाप्तिं गतम् ॥ दीप अनुक्रम [३९८] 545 इति श्रेष्ठि देवचन्द लालभाई जैनपुस्तकोद्धारे अन्धाङ्क:५०। ~936~

Loading...

Page Navigation
1 ... 935 936 937 938