Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 926
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [सर्वजीव], ------------------ प्रतिप्रति [८], ------------------- मूलं [२६९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रतिपत्ती प्रत सूत्रांक [२६९] श्रीजीवाजीवाभि मलयगिरीयावृत्तिः MARACT ॥४६१॥ उद्देशः २ 55 दीप अनुक्रम [३९५]] बास्तो, एवं विपस्सवि अपरिवियस्सवि चरसवि पवेदियतिरिक्सजोणिपासचिमणरसवि देवस्सवि सम्बेसिमेवं अंतरं बाणिपर्व, सिद्स्सणं मत अंतरं कालबो, सावविरस सर्वजीवअपज्जवसियस्स पत्थि अंतरं ॥ एतेसिक भते! एनिदियाणं बेइंदि० तेइंवि० बरिदियार्ण नवविधत्वं परश्याण पंचेदियतिरिक्खजोणियाण मणूसाण देवाणं सिद्धाण य कयरे २१, मोयमा! सक इन्द्रियगस्थोचा मणुस्सा णेरइया असंखेनगुणा देषा असंखेनगुणा पंचेवियतिरिक्खजोणिया असंखेज 8| तिसिद्धैः मुणा चरिदिया पिसेसाहिया तेइंदिया विसेसाहिया दिया विसे सिद्धा अणंतगुणा एपि दिया अणंतगुणा ॥ (सू० २६९) सू० २६९ 'तत्थे'यादि, तत्र ये ते एवमुक्तवन्तो नवविधाः सर्वजीवाः प्रज्ञप्तास्त एवमुक्तवन्तस्तन्यथा-एकेन्द्रिया द्वीन्द्रियात्रीन्द्रियाश्रतुरिन्द्रिया नैरविकास्तिर्यग्योनिका मनुष्या देवाः सिद्धाः ॥ अमीषा कायस्थितिचिन्तायामेकेन्द्रियस्य जमन्यतोऽन्तर्मुहूर्तमुत्कर्षतो बनस्पतिकालः, द्वीन्द्रियस्य जघन्यतोऽन्तर्मुहुर्त्तमुत्कर्षतः सङ्घषेयं कालं, एवं त्रीन्द्रियचतुरिन्द्रिययोरपि वक्तव्यं, नैरयिकस्य जघन्यतो दश वर्षसहस्वाणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, तिर्यग्योनिकषञ्चेन्द्रियस्य जघन्यतोऽन्तर्मुहर्समुत्कर्षतः पूर्वकोटीपृथक्त्वाभ्यधिकानि त्रीणि पल्योपमानि, एवं मनुष्यस्थापि, देवानां यथा नैरयिकाणां ॥ अन्तरचिन्तायामेकेन्द्रियस्य जघन्यमन्तर्मुहूर्तमुत्कर्षतो वे सागरोपमसहस्रे सलोयवर्षाभ्यधिके, द्वित्रिचतुरिन्द्रियरयिकतियपञ्चेन्द्रियमनुष्यदेवानां जघन्यतः प्रत्येकमन्तमुहूर्तमुत्कर्षतो पनसतिकालः ॥४६१ ॥ सिद्धस्य साधपर्यवसितस्य नास्त्यन्तरं । अल्पबहुखचिन्तायां सर्वस्तोका मनुष्या नैरयिका असायेवगुणा: देवा असहयगुणाः तिर्य अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र "उद्देश: २" इति निरर्थकम् मुद्रितं ~925~

Loading...

Page Navigation
1 ... 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938