Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 925
________________ आगम (१४) प्रत सूत्रांक [२६८ ] दीप अनुक्रम [३९४] "जीवाजीवाभिगम" - उपांगसूत्र - ३ (मूलं+वृत्तिः) प्रति० प्रति०] [८], प्रतिपत्ति: [सर्वजीव], मूलं [२६८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः -न्तायां सायपर्यवसितः, अन्तरचिन्तायां नास्त्यन्तरं । अल्पबहुत्वं सर्वस्तोका मनुष्याः सङ्ख्येय कोटी कोटीप्रमाणत्वात्, ताभ्यो मानुध्योऽसोयगुणाः, श्रेण्यसोभागप्रमाणत्वात्, तेभ्यो नैरथिका असङ्खयेयगुणाः तेभ्यस्तिर्यग्योन्योऽसङ्ख्येयगुणाः, ताभ्यो देवाः सयेयगुणाः, तेभ्यो देव्यः सङ्ख्येयगुणाः, युक्तिः सर्वत्रापि संसारसमापन्न सप्तविधप्रतिपत्ताविव, देवीभ्यः सिद्धा अनन्तगुणाः, तेभ्योऽपि तिर्यग्योनिका अनन्तगुणाः । उपसंहार माह – 'सेत्तं अट्ठविहा सव्वजीवा पन्नत्ता' उक्ता अष्टविधाः सर्वजीवाः, सम्प्रति नवविधानाह तत्थ णं जे ते एवमाहंसु णवविधा सव्वजीवा पं० ते णं एवमाहंसु, तंजहा -- एगिंदिया बेंदिया तेंद्रिया चउरिंदिया णेरड्या पंचेंद्रियतिरिक्खजोणिया मणूसा देवा सिद्धा ॥ एगिदिए णं भंते! एगिंदियति कालओ केवचिरं होइ ?, गोयमा ! जह० अंतोमु० उक्को० वणस्स०, बेंदिए भंते! जह० अंतो० उक्को० संखेज्जं कालं, एवं तेईदिएवि, चउ०, पणेरड्या णं भंते १० २ जह० दस वाससहस्साइं उक्को० तेतीसं सागरोवमाई, पंचदियतिरिक्खजोणिए णं भंते! जह० अंतो उक्को तिणि पलिओ माई पुव्वकोडिपुहुत्तमम्भहियाई, एवं मणूसेवि, देवा जहा रइया, सिद्धे णं भंते!० २१ सादीए अपज्जवसिए । एगिंदियस्स णं भंते! अंतरं कालओ केवचिरं होति ?, गोयमा ! जह० अंतो० उक्को० दो सागरोवमसहस्साईं संखेज्जवासम भहियाई, बेंदियस्स णं भंते! अंतरं कालओ केवचिरं होति ?, गोयमा ! जह० अंतो० उक्को० वणस्सति For P&Palise Cnly अत्र सर्वजीव प्रतिपत्तिः ७ [अष्टविधा] परिसमाप्ता अथ सर्वजीव प्रतिपत्तिः ८-[नवविधा] आरब्धा: ~924~

Loading...

Page Navigation
1 ... 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938