Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 930
________________ आगम (१४) प्रत सूत्रांक [२७०] दीप अनुक्रम [३९६] प्रति० प्रति०] [८], मूलं [ २७०] प्रतिपत्ति: [सर्वजीव], मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ ४६३ ॥ “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्तिः ) Ja Ecoma in श्रमसमयतिर्यग्योनिकस्य जघन्यतः क्षुल्लकभवग्रहणं समयाधिकं उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं प्रथमसमयमनुष्यस्य जधन्यतो द्वे क्षुद्धकभवमहणे समचोने उत्कर्षतो वनस्पतिकालः, अप्रथमसमयमनुष्यस्य जघन्यतः क्षुल्लकभवग्रहणं समयाधिकमुत्कर्षतो वनस्पतिकालः प्रथमसमयदेवस्य जघन्यतो दश वर्षसहस्राणि अन्तर्मुहूर्त्ताभ्यधिकानि उत्कर्षतो वनस्पतिकालः, अप्रथमसमयदेवस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरं ॥ सम्प्रयत्पबहुत्वचिन्ता, तत्रास्पबहुलान्यन्त्र च वारि, तद्यथा - प्रथमं प्रथमसमयनैरयिकादीनां द्वितीयमप्रथमसमयनैरविकादीनां तृतीयं प्रथमाप्रथमसमयनैरयिकादीनां प्रत्येकं चतुर्थी सर्व समुदायेन तत्र प्रथममिदम्- सर्वस्तोकाः प्रथमसमयमनुष्याः, तेभ्यः प्रथमसमयनैरविका असोयगुणाः, तेभ्यः प्रथमस2 मयदेवा असल्यगुणाः, तेभ्यः प्रथमसमयतिर्यग्योनिका असलेयगुणाः, नारकादिशेषगसित्रयादागतानामेव प्रथमसमये वर्त्तमानानां प्रथमसमयतिर्यग्योनिकत्वात् । द्वितीयमेवम्- सर्वस्वोका अप्रथमसमयमनुष्याः, तेभ्योऽप्रथमसमयनैरविका असश्यगुणाः, वेभ्योऽप्रथमसमयदेवा असयेयगुणाः, तेभ्योऽप्रथम समयतिर्यग्योनिका अनन्तगुणाः, निगोदजीवानामनन्तत्वात् । तृतीयमेवम् सर्वस्तोकाः ] प्रथमसमयनैरथिका अप्रथमसमयनैरविका असोयगुणाः, तथा प्रथमसमयतिर्यग्योनिकाः सर्वस्तोकाः अप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, तथा सर्वस्तोकाः प्रथमसमयमनुष्याः अप्रथमसमयमनुष्या असङ्ख्यगुणाः, तथा सर्वस्तोकाः प्रथमसमयदेवाः अप्रथमसम| यदेवा असह्येयगुणाः । सर्वसमुदायगतं चतुर्थमेवम् सर्वस्तोकाः प्रथमसमयमनुष्याः अप्रथमसमय मनुष्या असङ्ख्येवगुणाः, तेभ्यः प्रथमसमयनैरविका असङ्ख्येयगुणाः, तेभ्योऽपि प्रथमसमयदेवा असलेयगुणाः, तेभ्योऽपि प्रथमसमयतिर्यञ्चोऽसयगुणाः, तेभ्योऽपि अप्रथमसमयनैरयिका असङ्ख्यगुणाः, तेभ्योऽन्यप्रथमसमयदेवा अयगुणाः तेभ्यः सिद्धा अनन्तगुणाः तेभ्योऽप्रथमसमय For P&False City ९ प्रतिपत्तौ सर्वजीवनवविध ~929~ ता प्रथमाप्रथमसम यनारका दिसिद्धेः उद्देशः २ सू० २७० ॥ ४६३ ॥ अत्र मूल- संपादने शिर्षक-स्थाने एका स्खलना वर्तते एता प्रतिपतौ न कोऽपि उद्देशकः वर्तते, तत् कारणात् अत्र "उद्देशः २" इति निरर्थकम् मुद्रितं

Loading...

Page Navigation
1 ... 928 929 930 931 932 933 934 935 936 937 938