Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 929
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : सर्वजीव], ------------------- प्रति प्रति० [८], --------- ------- मूलं [२७०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२७०] याणं । एतेसि णं भंते! पढमस० णेरह पढमसतिरिक्खाणं पढमस० मणूसाणं पढमसमयदेवाणं अपढमसमयनेरइ० अपढमसमयतिरिक्खजोणि अपढमसमयमणूसा० अपतमसमयदे. वाणं सिद्धाण य कयरे०२१, गोयमा! सब्ब० पढमस० मणूसा अपढमसम० मणु० असं० पढमसमयनेरइ० असं० पढमसमयदेवा असंखे० पदमसमयतिरिक्खजो० असं० अपढमसमयनेर० असं० अपढमस देवा असंखे० सिद्धा अणं. अपढमस तिरि० अर्णतगुणा । सेसं नवविहा सब्बजीवा पण्णत्ता॥ (सू०२७०) 'अहवे'त्यादि, 'अथवा' प्रकारान्तरेण नवविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-प्रथमसमयनैरयिका अप्रथमसमयनैरयिका: प्रथमसमयतिर्यग्योनिका अप्रथमसमयतिर्यग्योनिकाः प्रथमसमयमनुष्या अप्रथमसमयमनुष्याः प्रथमसमयदेषा अप्रथमसमयदेवाः सिद्धाः ।। कायस्थितिचिन्तायां प्रथमसमयनैरयिकस्य कायस्थितिरेक समय, अप्रथमसमयनैरविकस्य जपम्यतो दश वर्षसहस्राणि समयोनानि | उत्कर्षतस्रयविंशत्सागरोपमाणि समयोनानि, प्रथमसमयतिर्यग्योनिकस्यैकं समय, अप्रथमसमयतिर्यम्योनिकस्य जघन्यतः क्षुलकभवमहणं समयोनमुत्कर्षतो बनस्पतिकालः, प्रथमसमयमनुष्यस्सैकं समयं, अप्रथमसमयस्य जघन्यत: क्षुल्लकभवग्रहणं समयोनगुत्कर्षतः पूर्वकोटियक्त्वाभ्यधिकागि प्रीणि पल्योपमानि, वा यथा नैरयिकाः, सिद्धाः साद्यपर्यवसिताः । अन्तरचिन्तायां प्रथमसमयनैरसायिकस्य जपन्थमन्तरं दशवर्षसहस्राणि अन्तर्मुर्तीभ्यधिकानि, उत्कर्षतो वनस्पतिकालः, प्रथमसमयनैरपिकस्य जपन्यतोऽन्तर मन्तर्मुहुर्तमुत्कर्षतो वनस्पतिकालः, प्रथमसमयविर्षग्योनिकस्स जघन्यतो द्वे क्षुझकभवग्रहणे समयोने उत्कर्षतो वनस्पतिकालः, अप्र दीप अनुक्रम [३९६] जी०७८ ~928~

Loading...

Page Navigation
1 ... 927 928 929 930 931 932 933 934 935 936 937 938