Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 924
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [सर्वजीव], ------------------ प्रति प्रति [७], ------------------- मूलं [२६८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥४६ ॥ ९ प्रतिपत्ती सर्वजीवा| ष्टविधत्वं नारकतैर्य| ग्योनतैर्य [२६८] ग्योन्या. दीप अनुक्रम [३९४] 15-DACANCE भंते १०२, जह• अंतोमु०.उको० वणस्सतिकालो, तिरिक्खजोणिणी णं भंते १०१, जह• अंतो० उको तिनि पलिओवमाई पुख्वकोडिपुत्तमम्भहियाई, एवं मणूसे मणूसी, देखें जहा नेरहए, देवी गं भंते !0१, जह० दस बाससहस्साई उ० पणपत्रं पलिओवमाई, सिद्धे णं भंते! सिद्धेति०१, गोयमा! सादीए अपज्जवसिए। रइयस्स णं भंते! अंतरं कालओ केवचिरं होति. जह अंतो० को० वणस्सतिकालो, तिरिक्खजोणिपस्स गं भंते! अंतरं काल ओ०१. जह अंतो उको सागरोवमसतपुहत्तं सातिरेगं, तिरिक्खजोणिणी णे भंते! अंतरंकालओ केवचिरं होति ?, गोयमा जह अंतीमुहुत्तं उक० वणस्सतिकालो, एवं मणुस्सस्सवि मणुस्सीएवि, देवस्सवि देवीएवि, सिद्धस्स णं भंते! अंतरं सादीयस्स अपज्जवसियस्स णधि अंतरं । एतेसि णं भंते! णेरइयाणं तिरिक्खजोणियाणं तिरिक्खजोणिणीणं मणूसाणं मणूसीणं देवाणं देवीणं सिद्धाण य कयरे०१, गोयमा सम्वत्थोवा मणुस्सीओ मणुस्सा असंखेनगुणा नेरहया असंखिजगुणा तिरिक्खजोणिणीओ असंखिजगुणाओ देवा संखिजगुणा देवीओ संखेजगुणाओ सिद्धा अर्णतगुणा तिरिक्खजोणिया अनंतगुणा । सेत्तं अढविहा सब्बजीवा पण्णत्ता ॥ (सू०२६८) ___ 'अहवेत्यादि, अथवा प्रकारान्तरेण अष्टविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-नैरयिकास्तियन्योनास्तिर्यम्योन्यो मनुष्या मनुष्यो देवा देव्यः सिद्धाः । तत्र नैरयिकादीनां देवीपर्यन्तानां कायस्थितिरन्तरं च संसारसमापनसप्तविधप्रतिपत्ताविव, सिद्धस्तु कायस्थितिचि | दिभेदैः उद्देशा२ सू०२६८ ॥४६॥ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र "उद्देश: २" इति निरर्थकम् मुद्रितं ~923~

Loading...

Page Navigation
1 ... 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938