Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 922
________________ आगम (१४) प्रत सूत्रांक [२६७ ] दीप अनुक्रम [३९३] श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः ॥ ४५९ ॥ उपांगसूत्र- ३ (मूलं+वृत्तिः) प्रतिपत्तिः [सर्वजीव], प्रति प्रति०] [७], मूलं [ २६७ ] मुनि दीपरत्नसागरेण संकलित. . आगमसूत्र - [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः "जीवाजीवाभिगम" - र्ण भंते! अंतरं कालओ०१, जह० अंतो० उ० अणतं कालं जाव अब योग्गलपरियहं बेतूणं, एवं सुपणाणिस्सवि, भहिणाणिस्सवि, मणपञ्जवणाणिस्सवि, केवलणाणिस्स णं भंते! अंतरं०१, सादीयस्स अपजवसियस्स णत्थि अंतरं । महअण्णाणिस्स णं भंते! अंतरं०१, अणादीयस्स अपज्जवसियस थि अंतरं, अणादीयस्स सपज्जवसियस्स णत्थि अंतरं, सादीयस्स सपज्जबसिस्स जह० अंतो० उक्को० छावहिं सागरोवमाई सातिरेगा, एवं सुयअण्णाणिस्सवि, विभंगणाणिस्स णं भंते! अंतरं० १, जह० अंतो० उक्को० वणस्सतिकालो । एएसि णं भंते! आभिनिबोहियणाणीणं सुयणाणि० ओहि० मण० केवल० महअण्णाणि० सुयअण्णाणि विभंगणाणीण य कतरे०१, गोयमा । सव्वत्थोवा जीवा मणपज्जवणाणी ओहिणाणी असंखेजगुणा आभिणिवोहियणाणी सुयणाणी एए दोषि तुल्ला विसेसाहिया, विभंगणाणी असंखिज्जगुणा, केवाणी अनंतगुणा, महअण्णाणी सुयअण्णाणी य दोषि तुल्ला अनंतगुणा || (सू०२३७ ) 'तत्थे'त्यादि सत्र येते एवमुक्तवन्तोऽष्टविधाः सर्वजीवाः प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा-आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवविज्ञानिनो मनः पर्यवज्ञानिनः केवलज्ञानिनो मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गवानिनश्च ॥ कायस्थितिचिन्तायामाभिनिवोधिकशानी जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि, एवं श्रुतज्ञान्यपि, अवधिज्ञानी जघन्यत एकं समयमुत्कर्षतः पटषष्टिः सागरोपमाणि सातिरेकाणि, मनः पर्यवज्ञानी जघन्वत एकं समयमुत्कर्षतो देशोना पूर्वकोटी, केवलज्ञानी सायपर्यवसितः, म ९ प्रतिपत्तौ | सर्वजीवाष्टविधस्थं ~ 921 ~ ज्ञाना ज्ञानैः उद्देशः २ सू० २६७ ॥ ४५९ ।। For P&Praise Cinly अत्र मूल- संपादने शिर्षक-स्थाने एका स्खलना वर्तते - एता प्रतिपतौ न कोऽपि उद्देशकः वर्तते, तत् कारणात् अत्र "उद्देशः २" इति निरर्थकम् मुद्रितं

Loading...

Page Navigation
1 ... 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938