Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 923
________________ आगम (१४) प्रत सूत्रांक [२६७ ] दीप अनुक्रम [३९३] “जीवाजीवाभिगम” - उपांगसूत्र - ३ (मूलं + वृत्तिः) प्रतिपत्तिः [सर्वजीव], प्रति प्रति० [७], मूलं [ २६७ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: त्यज्ञानी त्रिविधस्तद्यथा - अनाद्यपर्यवसितः अनादिस पर्यवसितः सादिसपर्यवसितञ्च तत्र योऽसौ सादिसपर्यवसितः स जघन्येनान्त मुहूर्त्तमुत्क वेतोऽनन्तं कालं यावदपार्द्धं पुलपरावर्त्त देशोनं, एवं भुताशान्यपि विभङ्गशानी जघन्येनैकं समयं द्वितीयसमये मरणत: प्रतिपाते सम्यक्ललाभतो ज्ञानभावेन वा विभङ्गाभावात् उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि देशोनया पूर्वकोट्याऽभ्यधिकानि तानि च सुप्रतीतानि, अप्रतिपतितविभङ्गानां धन्वन्तरिप्रमुखाणां बहूनां सप्तमपृथिवीनरकगमनश्रवण्यात् ॥ अन्तरचिन्तायामाभिनियोधिकज्ञानिनोऽन्तरं जघन्येनान्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं यावदपा पुगलपरावर्त्त देशोनं, एवं श्रुतज्ञानिनोऽवधिज्ञानिनो मनः पर्यवज्ञानिनश्चान्तरं वक्तव्यं, केवलज्ञानिनः साद्यपर्यवसितस्य नास्त्यन्तरं मत्यज्ञानिनः श्रुताज्ञानिनःञ्चानाद्यपर्यवसितस्यानादिसपर्यवसितस्य च नास्त्यन्तरं सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः षट्षष्टिः सागरोपमाणि विभङ्गज्ञानिनो जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं वनस्पतिकालः | अस्पबहुलचिन्तायां सर्वस्तोका मनः पर्यवज्ञानिनः, तेभ्योऽवधिज्ञानिनोऽसयगुणाः, तेभ्योऽप्याभिनिबोधिकज्ञानिनः श्रवज्ञानिनथ विशेषाधिकाः, स्वस्थाने तु द्ववेऽपि परस्परं तुल्याः, तेभ्योऽपि विभङ्गज्ञानिनोऽसयेयगुणाः, मिध्यादृशां प्राभूत्यात्, एतेभ्योऽपि केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् तेभ्योऽपि मत्यज्ञानिनः श्रुताज्ञानिनश्च प्रत्येकमनन्तगुणाः, स्वस्थाने तु परस्परं तुल्याः, भावना सर्वत्रापि प्राग्वत्, केवलं सूत्रपुस्तकेष्वतिसङ्क्षेप इति वितं ॥ अहवा अडविहा सव्वजीवा पण्णत्ता, संजहा—णेरड्या तिरिक्खजोणिया तिरिक्खजोणिजीओ मणुस्सा मणुस्सीओ देवा देवीओ सिद्धा || जेरइए गं भंते! नेरहयति कालओ केवचिरं होति ?, गोयमा ? जहणं दस वाससहरसाई उ० तेलीसं साम्प्रोमाई, तिरिक्खजोपिए For P&False City ~922~

Loading...

Page Navigation
1 ... 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938