Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 920
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [सर्वजीव], ------------------ प्रति प्रति० [६], ------------------- मूलं [२६६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२६६] दीप अनुक्रम श्रीजीवा- पमासयेयभागान्त:प्रविष्टे न पृथग्विवक्षिते, कापोतलेश्याको जघन्येनान्तर्मुहूर्व प्राग्वत् , उत्कर्षतस्त्रीणि सागरोपमाणि पल्योपमा-Plean जीवाभिसयेयभागाभ्यधिकानि, वालुकाप्रथमप्रस्तटगतनारकाणां कापोतलेश्याकानामेतावरिस्थतिकत्वात् , तेजोलेश्याको जघन्येनान्तर्मुहूर्त मलयगि-६ तथैव उत्कर्षतो वे सागरोपमे पल्योपमासपेयभागाभ्यधिके, ते चेशानदेवानामवसातव्ये, पालेश्याको जघन्येनान्तर्मुहूर्त प्राग्वत् , भागवत सप्तविधत्वं रीयावृत्तिः उत्कर्षतो दश सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि, तानि ब्रह्मलोकवासिनां देवानामबसातव्यानि, शुक्कुलेश्याको जघन्यतोऽन्तर्मुहूर्त प्राग्वत् , उत्कर्षतस्त्रयविंशत् सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि, तानि चानुत्तरसुराणां प्रतिपत्तव्यानि, तेषां शुकुलेश्याकत्वात् ॥ अन्तरचिन्तायां कृष्णलेश्याकस्वान्तरं जघन्यतोऽन्तर्मुहूर्त, तिर्यअनुष्याणामन्तर्मुहूर्तेन लेश्यापरावर्तनात् , उत्कर्पतत्रयविंशत्सागरोपमाण्यन्तर्मुहूर्ताभ्यधिकानि, शुष्ठलेश्योत्कृष्टकालस्य कृष्णलेश्यान्तरोत्कुष्टकालत्वात् , एवं नीललेश्याकापोचलेश्ययोरपि जघन्यत उत्कवंतश्चान्तरं वक्तव्यं, तेज:पद्मशुक्छानामन्तरं जघन्यतोऽन्तर्मुहर्तमुत्कर्षतो वनस्पतिकालः, स च प्रतीत एवेति, अलेश्यस्य साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् ।। अल्पबहुत्वचिन्तायां सर्वस्तोकाः शुक्लालेश्याः, लान्तकादिदेवानां पर्याप्तगर्भव्युत्क्रान्तिककतिपयपञ्चेन्द्रियतिर्यब्अनुष्याणां शुकलेश्यासम्भवात् , तेभ्यः पद्मलेश्याः सोयगुणाः, सनत्कुमारमाहेन्द्रग्रह्मलोककल्पवासिनां सर्वेषां प्रभूतपर्याप्तगर्भव्युत्क्रान्तिकतिर्वधनुष्याणां च पद्मलेश्याकत्वात् , अथ लान्तकादिदेवेभ्यः सनत्कुमारादिकल्पत्रयवासिनो देवा असङ्ख्यातगुणाः ततः शुक्कुलेश्येभ्यः पालेश्या असङ्ख्यातगुणाः प्राप्नुवन्ति, कथं सोयगुणा उक्ता:?, उच्यते, इह जघन्यपदेऽप्यसङ्ख्यातानां सनत्कुमारादिकल्पत्रयवासिभ्योऽसोयगुणानां पञ्चेन्द्रियतिरश्चा शुकुलेश्या, ततः पद्मलेश्याकाः शुक्छलेश्याकेभ्यः सोयगुणाः, ते DI|४५८॥ जोलेश्याकाः तेभ्योऽपि साध्येयगुणाः, तेभ्योऽपि सङ्ख्येयगुणेषु तिर्यपञ्चेन्द्रियमनुष्येषु भवनपतिन्यन्तरज्योतिष्कसौधर्मेशानदेवेषु च [३९२] Mom Janatayaire अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र "उद्देश: २" इति निरर्थकम् मुद्रितं ~919~

Loading...

Page Navigation
1 ... 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938