Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 918
________________ आगम (१४) प्रत सूत्रांक [२६५] दीप अनुक्रम [३९१] उपांगसूत्र- ३ (मूलं+वृत्तिः) प्रतिपत्तिः [सर्वजीव], प्रति० प्रति०] [६], मूलं [ २६५ ] मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः श्रीजीवाजीवाभि० मलयगि यावृत्तिः ॥ ४५७ ॥ ৩ জ "जीवाजीवाभिगम" - अप्पाago सव्वत्थोवा तसकाइया तेडकाइया असंखेजगुणा पुढविकाइया विसे० आउ० विसे० वाउ० विसेसा० सिद्धा अनंतगुणा वणस्सइकाइया अनंतगुणा || (सू० २६५ ) 'तत्थ जे से' इत्यादि, तत्र ये ते एवमुक्तवन्तः सप्तविधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तयथा- पृथिवीकायिका अष्कायिकाः तेजस्कायिका वायुकायिका बनस्पतिकायिकाः त्रसकायिकाः अकायिकाच । पृथिवीकायिकादीनां कार्यस्थितिरन्तर मल्पबहुत्वं च प्रा-कायले गेव भावितमिति न भूयो भाव्यते ॥ + श्याभ्यां ४ उद्देशः २ सू० २६५२६६ अहवा सत्तविहा सव्वजीवा पण्णत्ता, तंजहा- कण्हलेस्सा नीललेस्सा काउलेस्सा तेउलेस्सा पम्हलेस्सा मुक्कलेस्सा अलेस्सा ॥ कण्हलेसे णं भंते! कण्हलेसत्ति कालओ केवचिरं होइ, गोयमा ! ज० अंतो० को ० तेत्तीसं सागरोवमाई अंतोमुहुत्तमम्भहियाई, णीललेस्से णं जह० अंतो० उ० दस सागरोवमाई पलिओवमस्स असंखेज्जति भागअन्भहियाई, काउलेस्से णं भंते !०, जह० अंतो० उक्क० तिन्नि सागरोवमाई पलिओ मस्स असंखेजति भागमभहियाई, तेउलेस्से णं भंते!, जह० अं० उ० दोणि सागरोवमाई पलिओ मस्स असंखेजइ भागमन्भहियाई, पम्हलेसे गं भंते!, जह० अंतो० उ० दस सागरोवमाई अंतोमुहुत्तमम्भहियाई, सुकलेसे णं भंते १०१, जह अंत से तत्सं सागरोवमाई अंतोमुहुत्तमम्भहियाई, अलेस्से णं भंते! सादीए अपज्जवसिते ॥ कण्हलेसस्स णं भंते! अंतरं कालओ केवचिरं होति ?, जह० अंतो० उ० ते For P&Pease Cinly १९ प्रतिपत्ती सर्वजीव सप्तविधत्वं ~917~ ॥ ४५७ ॥ CHERY अत्र मूल- संपादने शिर्षक-स्थाने एका स्खलना वर्तते एता प्रतिपतौ न कोऽपि उद्देशकः वर्तते, तत् कारणात् अत्र "उद्देशः २" इति निरर्थकम् मुद्रितं

Loading...

Page Navigation
1 ... 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938