Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 916
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [सर्वजीव], ------------------ प्रति प्रति० [५], ------------------- मूलं [२६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [9] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२६४] दीप अनुक्रम [३९० श्रीजीवा- वा सपजवसिते, एवं कम्मगसरीरीवि, असरीरी सातीए अपजवसिते ॥ अंतरं ओरालियसरी- ९ प्रतिपत्ती जीवाभि० रस्स जह० एकं समयं उको तेत्तीसं सागरोबमाइं अंतोमुत्तमम्भहियाई, वेउब्वियसरीरस्स सर्वजीव मलयगि-18 जह. अंतोषको अणंतं कालं वणस्सतिकालो, आहारगस्स सरीरस्स जह• अंतो उक्को. चातुर्विध्ये रीयावृत्तिः अणतं कालं जाव अवडं पोग्गलपरियई देसूर्ण, तेय० कम्मसरीरस्स य दुपहषि णस्थि अंतरं ॥ चक्षुर्द अप्पाबहु० सव्वस्थोवा आहारगसरीरी वेउब्वियसरीरी असंखेजगुणा ओरालियसरीरी असं॥ ४५६॥ नादि खेजगुणा असरीरी अणंतगुणा तेयाकम्मसरीरी दोवि तुल्ला अर्णतगुणा । सेत्तं छब्धिहा सब्ब- उद्देश २ जीवा पण्णत्ता ॥ (सू० २६४) दसू० २६४ | 'अहवे'त्यादि, अथवा प्रकारान्तरेण पहिधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-औदारिकशरीरिण: बैफियशरीरिणः आहारकशरीरिणः || जसशरीरिणः कार्मणशरीरिणः अशरीरिणश्च ।। अमीषां कायस्थितिमाह-ओरालियसरीरी णं भंते' इत्यादि, औदारिकशरीरी131 जघन्यतः क्षुलकभवग्रहणं द्विसमयोनं, विग्रहे आथयोवोः समययो: कार्मणशरीरित्वात् , उत्कर्षतोऽसायं कालं तावन्त कालमविनहेणोत्पादसम्भवात् । वैक्रियशरीरी जघन्येनेक समयं, विकुणासमयानन्तरसमये एव कस्यापि मरणसम्भवात् , उत्कर्षतत्रयस्त्रिंशसागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि, तानि चैव-कश्चिारित्रवान वैक्रियशरीरं कृत्वाऽन्तर्मुहर्स जीवित्वा स्थितिक्षयादविग्रहेणानुतरसुरेपूपजायते, आहारकशरीरी जघन्येनाप्यन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मुहूर्त, तैजसशरीरी कार्मणशरीरी च प्रत्येक द्विविधः-अनाद्य-18 ॥४५६॥ पर्यवसितो यो न मुक्तिं गन्ता, अनादिसपर्यवसितो मुक्तिगामी, अशरीरी साद्यपर्यवसितः । अन्तरचिन्तायामौदारिकशरीरिणोs-12 अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~915~

Loading...

Page Navigation
1 ... 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938