Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 917
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [५], ------------------- मूलं [२६४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२६४] दीप अनुक्रम [३९० न्तरं जघन्यत एकः समयः, स च द्विसामयिक्यामपान्तरालगतौ भावनीयः, प्रथमे समये कार्मणशरीरोपेतत्वात् , उत्कर्षतत्यविंशत्सागरोपमाणि अन्तर्मुहर्ताभ्याधिकानि, उत्कृष्टो वैक्रियकाल इति भावः, वैक्रियशरीरिणोऽन्तरं जघन्यतोऽन्तर्मुहूर्त, सक्रिय-12 करणे एतावता कालेन पुनक्रियकरणात् मानवदेवेषु भावात् , उत्कर्षतो वनस्पतिकालः प्रकट एव, आहारकशरीरिणो जघन्येनान्तमुहूर्त, सकृत्करणे एतावता कालेन पुन: करणात् , उत्कर्षतोऽनन्तं कालं यावदपार्ट्स पुद्गलपरावर्त, जैजसकाम्मेणशरीरयोविधाऽपि नास्त्यन्तरं । अल्पबहुवचिन्तायां सर्वस्तोका आहारकशरीरिणः, उत्कर्षतोऽपि सहस्रपृथक्त्वेन प्राप्यमाणत्वात् , तेभ्यो बैंक्रियशरीरिगोऽसोयगुणाः, देवनारकाणां कतिपयगर्भजतिर्यपञ्चेन्द्रियमनुष्यवायुकायिकानां च बैक्रियशरीरित्वात् , तेभ्य औदारिकशरीरिणोसोयगुणाः, इहानन्तानामपि जीवानां यस्मादेकमौदारिक शरीरं ततः स एक औदारिकशरीरी परिगृह्यते ततोऽसोवगुणा एवीदारिकशरीरिणो नानन्तगुणाः, आह च मुलटीकाकार:-औदारिकशरीरिभ्योऽशरीरा अनन्तगुणाः, सिद्धानामनन्तत्वात् , औ-11 दारिकशरीरिणां च शरीरापेक्षयाऽसवेयत्वा"दिति, तेभ्योऽशरीरिणोऽनन्तगुणाः, सिद्धानामनन्तस्वात् , सेभ्यसैजसशरीरिणः कार्म-14 जणशरीरिणश्वानन्तगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तैजसकार्मणयोः परस्पराविनाभावात् , इह तैजसशरीरं कार्मणशरीर पाच निगोदेष्वपि प्रतिजीब विद्यत इति सिद्धेभ्योऽप्यनन्तगुणत्वम् । उपसंहारमाह-'सेत्तं छबिहा सव्वजीवा पन्नत्ता' ॥ उक्ताः डिधाः सर्वजीवाः, सम्प्रति सप्तविधानाह तस्थ जे ते एवमाहमु सत्सविधा सब्यजीवा पं० ते एवमाहंसु, तंजहा-पुढधिकाइया आउका इंया तेउकाइया बाउकाइया वणस्सतिकाइया तसकाइया अकाइया । संचिट्ठणंतरा जहा हेडा । जी०७७ AAAAAGR-522-%% २-% अत्र सर्वजीव-प्रतिपत्ति: ५-षडविधा] परिसमाप्ता अथ सर्वजीव-प्रतिपत्ति: ६-[सप्तविधा] आरब्धा: ~ 916~

Loading...

Page Navigation
1 ... 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938